Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ekastandula 1 ekastandulaniscayah 1 ekastvasturasvasyavisasta 1 ekasya 20 ekasyah 2 ekata 1 ekatamo 1 | Frequency [« »] 20 devadattam 20 deyam 20 ekam 20 ekasya 20 hanta 20 hanter 20 hrasvatvam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ekasya |
Ps, chap., par.
1 2, 2, 32| mr̥duguptau /~anekaprāptāv ekasya niyamaḥ, śeṣe tv aniyamaḥ /~ 2 2, 4, 1 | samāsaḥ ekavacanaṃ bhavati /~ekasya vacanam ekavacanam /~ekasya 3 2, 4, 1 | ekasya vacanam ekavacanam /~ekasya arthasya vācako bhavati 4 2, 4, 32| anvādeśaḥ /~kiṃ tarhi ? ekasya+eva abhidheyasya pūrvaṃ 5 4, 3, 3 | ekavacane yuṣmad-asamādī ekasya arthasya vācake tavaka-mamakāv 6 5, 3, 43| vicālaḥ saṅkhyāntarāpādanam /~ekasya anekīkaraṇam anekasya vā 7 5, 3, 92| yat-tado nirdhāraṇe dvayor ekasya ḍatarac || PS_5,3.92 ||~ _____ 8 5, 3, 92| etebhyaḥ prātipadikebhya dvayor ekasya nirdhāraṇe ḍataracpratyayo 9 5, 3, 92| samudāyān nirdhāraṇavibhaktiḥ /~ekasya iti nirdeśaḥ nirdharyamāṇanirdeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 3, 93| iti vartate nirdhārane, ekasya iti ca /~bahūnām iti nirdhārane 11 5, 3, 93| ṣaṣṭhī /~bahunāṃ madhye ekasya nirdhārane gamyamāne jātiparipraśnaviṣayebhyaḥ 12 5, 4, 17| uttarārthaṃ kriyāgrahaṇam /~ekasya sakr̥c ca (*5,4.19) ity 13 5, 4, 19| ekasya sakr̥c ca || PS_5,4.19 ||~ _____ 14 6, 1, 84| yugapadādeśapratipattyartham, ekasya+eva hi syāt, nobhe saptamīpañcamyau 15 6, 3, 62| uttarapade hrasvo bhavati /~ekasyā āgatam ekarūpyam /~ekamayam /~ 16 6, 3, 62| āgatam ekarūpyam /~ekamayam /~ekasya bhāvaḥ ekatvam /~ekatā /~ 17 6, 3, 76| ekādiś ca+ekasya ca āduk || PS_6,3.76 ||~ _____ 18 7, 3, 22| dvāvacau, tatra taddhite ekasya yasyeti ca (*6,4.148) iti 19 8, 1, 1 | ca ubhayathāntaratame /~ekasya pacatiśabdasya dvau pacatiśabdau 20 8, 1, 44| apare tvāhuḥ, yady apy ekasya ākhyātasya samīpe kiṃśabdaḥ