Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ekastandula 1
ekastandulaniscayah 1
ekastvasturasvasyavisasta 1
ekasya 20
ekasyah 2
ekata 1
ekatamo 1
Frequency    [«  »]
20 devadattam
20 deyam
20 ekam
20 ekasya
20 hanta
20 hanter
20 hrasvatvam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ekasya

   Ps, chap., par.
1 2, 2, 32| mr̥duguptau /~anekaprāptāv ekasya niyamaḥ, śeṣe tv aniyamaḥ /~ 2 2, 4, 1 | samāsaḥ ekavacanaṃ bhavati /~ekasya vacanam ekavacanam /~ekasya 3 2, 4, 1 | ekasya vacanam ekavacanam /~ekasya arthasya vācako bhavati 4 2, 4, 32| anvādeśaḥ /~kiṃ tarhi ? ekasya+eva abhidheyasya pūrvaṃ 5 4, 3, 3 | ekavacane yuṣmad-asamādī ekasya arthasya vācake tavaka-mamakāv 6 5, 3, 43| vicālaḥ saṅkhyāntarāpādanam /~ekasya anekīkaraṇam anekasya 7 5, 3, 92| yat-tado nirdhāraṇe dvayor ekasya ḍatarac || PS_5,3.92 ||~ _____ 8 5, 3, 92| etebhyaḥ prātipadikebhya dvayor ekasya nirdhāraṇe ḍataracpratyayo 9 5, 3, 92| samudāyān nirdhāraṇavibhaktiḥ /~ekasya iti nirdeśaḥ nirdharyamāṇanirdeśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 3, 93| iti vartate nirdhārane, ekasya iti ca /~bahūnām iti nirdhārane 11 5, 3, 93| ṣaṣṭhī /~bahunāṃ madhye ekasya nirdhārane gamyamāne jātiparipraśnaviṣayebhyaḥ 12 5, 4, 17| uttarārthaṃ kriyāgrahaṇam /~ekasya sakr̥c ca (*5,4.19) ity 13 5, 4, 19| ekasya sakr̥c ca || PS_5,4.19 ||~ _____ 14 6, 1, 84| yugapadādeśapratipattyartham, ekasya+eva hi syāt, nobhe saptamīpañcamyau 15 6, 3, 62| uttarapade hrasvo bhavati /~ekasyā āgatam ekarūpyam /~ekamayam /~ 16 6, 3, 62| āgatam ekarūpyam /~ekamayam /~ekasya bhāvaḥ ekatvam /~ekatā /~ 17 6, 3, 76| ekādiś ca+ekasya ca āduk || PS_6,3.76 ||~ _____ 18 7, 3, 22| dvāvacau, tatra taddhite ekasya yasyeti ca (*6,4.148) iti 19 8, 1, 1 | ca ubhayathāntaratame /~ekasya pacatiśabdasya dvau pacatiśabdau 20 8, 1, 44| apare tvāhuḥ, yady apy ekasya ākhyātasya samīpe kiṃśabdaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL