Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ekaksiram 1 ekalaksanasantano 1 ekalu 1 ekam 20 ekamanyadadhyayane 1 ekamanyat 1 ekamatrikasya 1 | Frequency [« »] 20 bhuktam 20 devadattam 20 deyam 20 ekam 20 ekasya 20 hanta 20 hanter | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ekam |
Ps, chap., par.
1 Ref | 4]~ la ṇ /~la ity ekaṃ varṇam upadiśya pūrvāṃś 2 Ref | śakāreṇa //~ha l /~ha ity ekaṃ varṇam upadiśya pūrvāṃś 3 1, 4, 52 | 52:~ artha-śabdaḥ praty-ekam abhisambadhyate /~gaty-arthānāṃ 4 2, 2, 1 | grahanam ekadeśino viśeṣaṇam /~ekaṃ ced adhikaraṇam ekadravyam 5 2, 2, 24 | bhavati /~prathamārtham ekaṃ varjayitvā sarveṣu vibhakty- 6 2, 4, 34 | vastu-nirdeśamātraṃ kr̥tvā ekam eva vidhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 1, 33 | utsr̥ṣṭa-anubandhaṃ sāmānyam ekam eva /~tasmin luṭi ca parato 8 4, 4, 63 | skhalitam apapāṭharūpam ekaṃ jātaṃ sa ucyate aikānyikaḥ 9 5, 3, 43 | svārthe dhā pratyayo bhavati /~ekaṃ rāśiṃ pañcadhā kuru /~aṣṭadhā 10 6, 1, 158| vidhīyate, tatra anudāttaṃ padam ekaṃ varjayitvā bhavati ity etad 11 7, 2, 78 | īśīḍijanāṃ sedhvayoḥ ity ekam eva sūtraṃ na paṭhitam ? 12 7, 3, 119| audacca gheḥ iti yeṣām ekam eva+idaṃ sūtram, te pradhānaśiṣṭam 13 7, 4, 47 | dvirāvartayitavyam, tatra ekaṃ paccamyantaṃ upasargaviśeṣaṇārtham, 14 8, 1, 9 | ekaṃ bahuvrīhivat || PS_8,1.9 ||~ _____ 15 8, 1, 9 | START JKv_8,1.9:~ ekam ity etac chabdarūpaṃ dviruktaṃ 16 8, 1, 35 | api nānudāttaṃ bhavati, ekam api /~kadācid ekaṃ kadācid 17 8, 1, 35 | bhavati, ekam api /~kadācid ekaṃ kadācid anekam ity arthaḥ /~ 18 8, 1, 35 | apy etan na nihanyate /~ekaṃ khalv api - agnir hi pūrvamudajayat 19 8, 1, 35 | hiśabdayuktam etat /~tatra ekam udajayat ity ādyudāttam, 20 8, 1, 52 | sarvānyad bhavati /~loḍantayor ekaṃ kārakaṃ yadi bhavati ity