Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] devya 1 deya 2 deyagrahanam 1 deyam 20 deyamrrnam 1 deyasuh 2 deyasya 2 | Frequency [« »] 20 bhu 20 bhuktam 20 devadattam 20 deyam 20 ekam 20 ekasya 20 hanta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances deyam |
Ps, chap., par.
1 1, 4, 60 | vaktavyam /~punarutsyūtaṃ vāso deyam /~gatir gatau (*8,1.70) 2 3, 3, 171| bhavatāśataṃ dātavyam /~sahasraṃ deyam /~kimartham idam, yāvatā 3 4, 3, 47 | deyam r̥ṇe || PS_4,3.47 ||~ _____ 4 4, 3, 47 | kālavācinaḥ prātipadikāt deyam ity asminn arthe yathāvihitaṃ 5 4, 3, 47 | yathāvihitaṃ pratyayo bhavati, yad deyam r̥ṇaṃ cet tad bhavati /~ 6 4, 3, 47 | r̥ṇaṃ cet tad bhavati /~māse deyam r̥ṇaṃ māsikam /~ārdhamāsikam /~ 7 4, 3, 48 | kālavācibhyaḥ saptamī-samarthebhyo deyam r̥ṇam ity etasminn arthe 8 4, 3, 48 | śabdena+ucyate /~kalāpini kāle deyam r̥ṇam kalāpakam /~aśvatthakam /~ 9 4, 3, 49 | śabdābhyāṃ vuñ pratyayo bhavati deyam r̥ṇam ity etasminnarthe /~ 10 4, 3, 49 | aṇṭhañor apavādaḥ /~grīṣme deyam r̥ṇaṃ graiṣmakam /~āvarasamakam /~ 11 4, 3, 50 | bhavati, cakārād vuñ ca deyam r̥ṇam ity etasminn arthe 12 4, 3, 50 | etasminn arthe saṃvatsare deyam r̥ṇaṃ sāṃvatsarikam, sāṃvatsarakam /~ 13 5, 1, 47 | uttamarṇāya mūladhanātiriktaṃ deyaṃ tad vr̥ddhiḥ /~grāmādiṣu 14 5, 4, 55 | deyagrahaṇam /~dātavyaṃ deyam /~tadadhīne deye trā pratyayo 15 5, 4, 55 | sampadā ca yoge /~brāhmanebhyo deyam iti yad vijñātam, tad yadā 16 5, 4, 55 | pratyayaḥ /~brāhmaṇādhīnaṃ deyaṃ karoti brāhmaṇasātkaroti /~ 17 6, 2, 65 | ādyudāttaṃ bhavati /~hāri iti deyaṃ yaḥ svīkaroti so 'bhidhīyate /~ 18 6, 2, 65 | dhamryam ity ācāraniyataṃ deyam ucyate /~dharmo hi anuvr̥tta 19 6, 2, 147| tena punarutsyūtaṃ vāso deyam, punarniṣkr̥to rathaḥ ity 20 6, 4, 65 | ākārantasya aṅgasya yati parataḥ /~deyam /~dheyam /~heyam /~steyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~