Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devadattah 120
devadattakah 6
devadattakarakah 1
devadattam 20
devadattamayam 1
devadattanetrrkah 1
devadattarupyah 1
Frequency    [«  »]
20 avam
20 bhu
20 bhuktam
20 devadattam
20 deyam
20 ekam
20 ekasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

devadattam

   Ps, chap., par.
1 1, 3, 59 | pratiṣedho na bhavati , devadattaṃ prati śuśrūṣate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 3, 84 | ramateḥ prasmaipadaṃ bhavati /~devadattam uparamati /~jajñadattam 3 1, 3, 88 | āste devadattaḥ, āsayati devadattam /~śete devadattaḥ, śāyayati 4 1, 3, 88 | śete devadattaḥ, śāyayati devadattam /~aṇau iti kim ? cetayamānaṃ 5 1, 4, 34 | devadattāya ślāghate /~devadattaṃ ślāghamānastām ślāghāṃ tam 6 1, 4, 38 | kārakaṃ karmasañjñaṃ bhavati /~devadattam abhikrudhyati /~devadattam 7 1, 4, 38 | devadattam abhikrudhyati /~devadattam abhidruhyati /~upasar̥ṣṭayoḥ 8 1, 4, 52 | āste devadattaḥ, āsayati devadattam /~śete devadattaḥ, śāyayati 9 1, 4, 52 | śete devadattaḥ, śāyayati devadattam /~eteṣām iti kim ? pacaty 10 1, 4, 53 | devadattaḥ, kārayati kaṭaṃ devadattaṃ, devadattena iti /~abhivādi- 11 1, 4, 53 | devadattaḥ, abhivādayate guruṃ devadattaṃ, devadattena iti /~paśyanti 12 1, 4, 96 | garhā nindā - dhig jālmaṃ devadattam, api siñcet palāṇḍum /~api 13 2, 3, 2 | sarvato grāmam /~dhig devadattam /~uparyupari grāmam /~adhyadhi 14 2, 3, 2 | grāmam /~nikāṣā grāmam /~ devadattam /~bubhukṣitaṃ na prati bhāti 15 2, 4, 32 | anvādeśaḥ /~tena+iha na bhavati, devadattaṃ bhojaya, imaṃ ca yajñadattam 16 3, 2, 124| sāmānādhikaraṇyaṃ bhavati /~pacantaṃ devadattaṃ paśya /~pacamānaṃ devadattaṃ 17 3, 2, 124| devadattaṃ paśya /~pacamānaṃ devadattaṃ paśya /~pacatā kr̥tam /~ 18 3, 3, 14 | anyatra vikalpaḥ /~kariṣyantaṃ devadattaṃ paśya /~kariṣyamāṇaṃ devadattaṃ 19 3, 3, 14 | devadattaṃ paśya /~kariṣyamāṇaṃ devadattaṃ paśya /~he kariṣyan /~he 20 3, 3, 158| samāna-kartr̥keṣu iti kim ? devadattam bhuñjānam icchati yajñadattaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL