Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhruve 1 bhruviksepam 1 bhrv 1 bhu 20 bhuanguram 1 bhubhavah 2 bhubhavo 1 | Frequency [« »] 20 ardha 20 arthanam 20 avam 20 bhu 20 bhuktam 20 devadattam 20 deyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhu |
Ps, chap., par.
1 1, 3, 1 | START JKv_1,3.1:~ bhū ity evam ādayaḥ śabdāḥ kriyāvacanā 2 1, 3, 1 | kriyāvacanā dhātusañjñā bhavanti /~bhū - bhavati /~edha - edhate /~ 3 1, 4, 31 | prabhavaty asmāt iti prabhāḥ /~bhū-kartuḥ prabhavo yaḥ, tat 4 2, 4, 77 | śluḥ /~gāti sthā ghu pā bhū ity etebhyaḥ /~parasya sico 5 3, 2, 154| laṣa-pata-pada-sthā-bhū-vr̥ṣa-hana-kama-gama-śr̥̄ 6 3, 3, 24 | START JKv_3,3.24:~ śri ṇī bhū ity etebhyo dhātubhyo 'nupasargebhyo 7 3, 3, 96 | vr̥ṣa-iṣa-paca-mana-vida-bhū-vī-rā udāttaḥ || PS_3,3. 8 3, 3, 127| kartr̥-karmaṇoś ca bhū-krñoḥ || PS_3,3.127 ||~ _____ 9 3, 4, 63 | bhūtvā, tūṣṇīṃ-bhāvam /~bhū-grahaṇaṃ kr̥ño nivr̥̄tty- 10 6, 2, 19 | na bhū-vāk-cid-didhiṣu || PS_6, 11 6, 2, 19 | aiśvaryavācini tatpuruṣe samāse bhū vāk cit didhiṣū ity etāni 12 6, 4, 85 | START JKv_6,4.85:~ bhū sudhī ity etayor yaṇādeśo 13 6, 4, 86 | 6,4.86:~ chandasi viṣaye bhū sudhi ity etayoḥ ubhayathā 14 6, 4, 158| bahor lopo bhū ca bahoḥ || PS_6,4.158 ||~ _____ 15 6, 4, 158| bhavati, tasya ca bahoḥ sthāne bhū ity ayam ādeśo bhavati /~ [# 16 7, 3, 88 | bhū-suvos tiṅi || PS_7,3.88 ||~ _____ 17 7, 3, 88 | START JKv_7,3.88:~ bhū sū ity etayoḥ tiṅi sārvadhātuke 18 8, 4, 34 | na bhā-bhū-pū-kami-gami-pyāyī-vepām || 19 8, 4, 34 | START JKv_8,4.34:~ bhā bhū pū kami gami payāyī vepa 20 8, 4, 34 | prabhānam /~paribhānam /~bhū - prabhavanam /~paribhavanam /~