Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] avakutaram 1 avalekhanam 1 avalomam 1 avam 20 avama 3 avamadevyam 2 avamam 1 | Frequency [« »] 20 anye 20 ardha 20 arthanam 20 avam 20 bhu 20 bhuktam 20 devadattam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances avam |
Ps, chap., par.
1 1, 2, 59 | bravīmi , vayaṃ vrūmaḥ /~āvāṃ brūvaḥ, vayaṃ vrūmaḥ /~saviśeṣaṇasya 2 1, 4, 107| bhavati /~aham pacāmi /~āvām pacāvaḥ /~vayam pacāmaḥ /~ 3 3, 4, 2 | lunīhi ity eva ahaṃ lunāmi, āvāṃ lunīvaḥ, vayaṃ lunīmaḥ /~ 4 3, 4, 2 | adhīṣvādhīṣvety eva aham adhīye, āvām adhīvahe, vayam adhīmahe /~ 5 3, 4, 3 | aṭa ity eva aham aṭāmi, āvām aṭāvaḥ, vayam aṭāmaḥ /~atha 6 3, 4, 3 | aṭāmi ity eva aham aṭāmi, āvām aṭāvaḥ, vayam aṭAamaḥ /~ 7 3, 4, 3 | adhīṣva ity eva aham adhīye, āvām adhīvahe, vayam adhīmahe /~ 8 3, 4, 3 | adhīye ity eva aham adhīye, āvām adhīvahe, vayam adhīmahe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 4, 34 | śiṣṭaḥ /~śiṣṭavān /~ṅiti - āvāṃ śiṣvaḥ /~vayaṃ śiṣmaḥ /~ 10 7, 1, 28 | tvam /~aham /~yuvām /~āvām /~yūyam /~vayam /~tvām /~ 11 7, 1, 28 | vayam /~tvām /~mām /~yuvām /~āvām //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 7, 2, 87 | bhavati /~tvām /~mām /~yuvām /~āvām /~yuṣmān /~asmān /~ādeśārthaṃ 13 7, 2, 88 | ākārādeśo bhavati /~yuvām /~āvām /~prathamāyāḥ iti kim ? 14 7, 2, 92 | START JKv_7,2.92:~ yuvām /~āvām /~maparyantasya iti kim ? 15 7, 2, 92 | ādeśau bhavataḥ /~yuvām /~āvām /~yuvābhyām /~āvābhyām /~ 16 8, 1, 24 | pśayati, yuvāṃ ca paśyati, āvāṃ ca paśyati, yuṣmāṃś ca paśyati, 17 8, 1, 24 | paśyati, yuvāṃ vā paśyati, āvāṃ vā paśyati, yuṣmān vā paśyati, 18 8, 1, 24 | paśyati, yuvāṃ ha paśyati, āvāṃ ha paśyati, yuṣmān ha paśyati, 19 8, 1, 24 | paśyati, yuvām aha paśyati, āvām aha paśyati, yuṣmān aha 20 8, 1, 24 | paśyati, yuvām eva paśyati, āvām eva paśyati, yuṣmān eva