Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anyayyac 1 anyayyad 1 anyayyam 2 anye 20 anyebhyah 2 anyebhyas 3 anyebhyo 13 | Frequency [« »] 20 antad 20 antam 20 anudatta 20 anye 20 ardha 20 arthanam 20 avam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anye |
Ps, chap., par.
1 1, 2, 57 | tulyam aśiṣye bhavataḥ /~iha anye vaiyākaraṇāḥ kāla-upasarjanayoḥ 2 2, 3, 68 | śvasya grāmasya caitraḥ /~anye pradhāne karmaṇyāhuḥ /~tadā, 3 2, 4, 59 | pailaḥ pitā /~pailaḥ putraḥ /~anye paila-ādayaḥ iñantāḥ tebhyaḥ 4 3, 2, 150| arthaṃ ca padi-grahaṇam anye varṇayanti, tācchīlikeṣu 5 3, 3, 70 | iti kim ? grahaḥ pādasya /~anye glahiṃ prakr̥tyantaram āhuḥ /~ 6 3, 3, 78 | vāhīkesu deśaviśeṣa ucyate /~anye ṇakāraṃ paṭhanti antarghaṇo 7 3, 3, 113| prapatanam /~bahula-grahaṇād anye 'pi kr̥taḥ yathāprāptam 8 3, 4, 6 | anyatarasyām iti vartate /~tena anye 'pi lakārā yathāyathaṃ bhavanti /~ 9 5, 2, 95 | vacanam anyanivr̥ttyartham, anye matvarthīyā mā bhūvann iti /~ 10 5, 4, 7 | uttaratra vibhāṣāgrahaṇāt /~anye 'pi svārthikā nityāḥ pratyayāḥ 11 6, 1, 6 | ayaṃ dhātuḥ ity ādayaś ca anye ṣaṭ dhātavaḥ abhyastasañjñā 12 6, 1, 13 | iti /~ṣyaṅante ca yady apy anye yaṇaḥ santi, tathāpi ṣyaṅaḥ 13 6, 1, 122| chandasi - apaśavo vā anye goaśvebhyaḥ paśavo goaśvān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 2, 125| caittalikarṇaḥ /~vaitālikarṇiḥ ity anye pathanti /~kukkuṭa /~cikkaṇa /~ 15 6, 2, 184| nirulapam /~nirupalam ity anye paṭhanti /~nirmaśakam /~ 16 6, 2, 184| prādisamāsaḥ /~niṣkālikaḥ ity anye pathanti /~niṣpeṣaḥ /~dustarīpaḥ /~ 17 7, 2, 18 | ity asya+etan nipātanam /~anye tu viribhitam anyat iti 18 7, 2, 101| vidhiranimittaṃ tadvidghātasya iti /~anye tu anityatvāt asyāḥ paribhāṣāyāḥ 19 7, 3, 34 | tatra hi mittvaṃ na asti na anye mito 'hetau iti /~sūryaviśrāmā 20 7, 4, 61 | śarpūrvāḥ khayaḥ śiṣyante, anye halo lupyante /~cuścyotiṣati /~