Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anudatau 2 anudate 2 anudaten 1 anudatta 20 anudattackam 1 anudattadau 2 anudattadeh 3 | Frequency [« »] 20 akrose 20 antad 20 antam 20 anudatta 20 anye 20 ardha 20 arthanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anudatta |
Ps, chap., par.
1 1, 1, 9 | a iti trayo 'kārā udātta-anudātta-svaritāḥ pratyekaṃ sānunāsikā 2 1, 2, 13 | kittvapakṣe anunāsika-lopo bhavati anudātta-upadeśa-vanati-tanoty-ādīnām(* 3 1, 2, 32 | START JKv_1,2.32:~ udātta-anudātta-svara-samāhāraḥ svaritaḥ 4 1, 2, 32 | udātta, apara-ardha-mātrā anudāttā, eka-śrautir vā /~kanyā 5 1, 2, 32 | ādita udattā adhyardha-mātrā anudāttā /~māṇavaka3 māṇavaka (*8, 6 1, 2, 32 | udāttā ardha-tr̥tīya-mātrā anudāttā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 1, 2, 38 | deva-brahmaṇoḥ svaritasya anudātta ādeśo bhavati /~devā brahmāṇa 8 1, 2, 40 | START JKv_1,2.40:~ anudātta-grahaṇam anuvartate /~udāttaḥ 9 1, 3, 12 | tatra ayaṃ niyamaḥ kriyate /~anudātta-ito ye dhatavo ṅitaś ca, 10 1, 3, 62 | eva sannantādapi bhavati /~anudātta-ṅita ātmanepadam (*1,3.12) -- 11 1, 3, 62 | jugupsate, mīmāṃsate iti ? anudātta-ṅita ity eva siddham ātmanepdam /~ 12 1, 4, 100| ātmanepada-pradeśāḥ - anudatta-ṅita ātmanepadam (*1,3.12) 13 2, 4, 33 | START JKv_2,4.33:~ anvādeśa anudātta iti vartate /~etado 'nvādeśa- 14 2, 4, 33 | ādeśe labhe punar vacanam anudātta-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 3, 1, 4 | supaḥ pitaś ca pratyayā anudāttā bhavanti /~dr̥ṣadau /~dr̥ṣadaḥ /~ 16 3, 2, 149| anudātta-itaś ca halādeḥ || PS_3, 17 4, 3, 140| anudātta-ādeś ca || PS_4,3.140 ||~ _____ 18 4, 3, 168| bhavati /~paraśavya-śabdād anudātta-āditvād eva añi siddhe lug- 19 6, 1, 176| ādyudāttaḥ, tasmān matub anudātta eva bhavati /~atra ca svaravidhau 20 6, 4, 37 | anudātta-upadeśa-vanati-tanoty-ādīnām