Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anta 37 antac 3 antaceti 1 antad 20 antadesah 3 antadesapavado 1 antadese 1 | Frequency [« »] 20 abhisambadhyate 20 akara 20 akrose 20 antad 20 antam 20 anudatta 20 anye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances antad |
Ps, chap., par.
1 1, 1, 45 | erac (*3,3.56), i-varṇa-antād ac-pratyayo bhavati--cayaḥ /~ 2 1, 1, 45 | āvaśyake (*3,1.125), u-varṇa-antād ṇyad bhavati-- avaśyalāvyam /~ 3 1, 1, 45 | 6) iti ṅīp-pratyayaḥ tad-antād api bhavati -- bhavatī, 4 1, 2, 10 | san iti nivr̥ttam /~ig-antad ik-samīpād-dhalaḥ parau 5 1, 2, 12 | START JKv_1,2.12:~ r̥-varṇa-antād dhātoḥ parau liṅ-sicau ātmanepadeśu 6 1, 2, 17 | sañjñakānāṃ ca i-kāraś ca antād eśaḥ sic ca kid bhavati 7 1, 2, 23 | na-upadhāt tha-pha-antād vā || PS_1,2.23 ||~ _____ 8 1, 3, 68 | vibheteḥ smayateś ca ṇy-antād ātmanepadaṃ bhavati hetubhaye /~ 9 1, 3, 74 | kriyāphale iti vartate /~ṇij-antād ātmanepadaṃ bhavati kartr- 10 1, 3, 90 | 1.13) iti vakṣyati /~tad-antād dhātor vā parasmaipadaṃ 11 3, 1, 98 | START JKv_3,1.98:~ pavarga-antād dhātoḥ akāropadhāt yat prayayo 12 3, 1, 124| pañcamy-arthe ṣaṣṭhī /~r̥varṇa-antād dhātor halantāc ca ṇyat 13 3, 1, 125| bhāvaḥ āvaśyakam /~uvarṇa-antād dhātoḥ ṇyat prayayo bhavati 14 4, 1, 122| ikārāntāt prātipadikād aniñ-antād apatye ḍhak pratyayo bhavati /~ 15 5, 1, 37 | tatra dvivacana-bahuvacana-antād api pratyayo bhavati /~dvābhyāṃ 16 5, 1, 54 | eva /~āḍhaka-ācita-pātra-antād dvigoḥ saṃbhavatyādiṣv artheṣu 17 5, 1, 87 | ahaḥ saṃvatsara ity evam antād dvigoḥ nirvr̥ttādiṣu artheṣu 18 5, 2, 7 | karman patra pātra ity evam antād dvitīyāsamarthād vyāpnoti 19 5, 2, 49 | na antād asaṅkhyā-āder maṭ || PS_ 20 5, 4, 110| paurṇamāsī āgrahāyaṇī ity evam antād avyayībhāvāt anyatarasyāṃ