Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] akrosakah 1 akrosasam 1 akrosati 2 akrose 20 akrrcchrah 1 akrrcchram 2 akrrcchre 3 | Frequency [« »] 20 164 20 abhisambadhyate 20 akara 20 akrose 20 antad 20 antam 20 anudatta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances akrose |
Ps, chap., par.
1 3, 3, 45 | ākrośe 'vanyor grahaḥ || PS_3,3. 2 3, 3, 45 | dhātoḥ ghañ pratyayo bhavati ākrośe gamyamane /~ākrośaḥ śapanam /~ 3 3, 3, 45 | hanta te vr̥ṣala bhūyāt /~ākrośe iti kim ? avagrahaḥ padasya /~ 4 3, 3, 112| ākrośe nañy atiḥ || PS_3,3.112 ||~ _____ 5 3, 3, 112| nivr̥ttam /~ākrośaḥ śapanam /~ākrośe gamyamāne nañi upapade dhātoḥ 6 3, 3, 112| akaraṇiste vr̥ṣala bhūyāt /~ākrośe iti kim ? akr̥tistasya kaṭasya /~ 7 3, 4, 25 | karmaṇy ākrośe kr̥ñaḥ khamuñ || PS_3,4. 8 3, 4, 25 | khamuñ pratyayo bhavati ākrośe gamyamāne /~coraṃkāram ākrośati /~ 9 6, 2, 158| ākrośe ca || PS_6,2.158 ||~ _____ 10 6, 2, 158| START JKv_6,2.158:~ ākrośe ca gamyamāne nañaḥ uttaramackāntam 11 6, 2, 159| START JKv_6,2.159:~ akrośe gamyamāne nañaḥ param uttarapadaṃ 12 6, 3, 21 | ṣaṣṭhyā ākrośe || PS_6,3.21 ||~ _____START 13 6, 3, 21 | START JKv_6,3.21:~ ākrośe gamyamāne uttarapade ṣaṣṭhyā 14 6, 3, 21 | caurasyakulam /~vr̥ṣalasyakulam /~ākrośe iti kim ? brāhmanakulam /~ 15 6, 3, 22 | putraśabde uttarapade ākrośe gamyamāne 'nyatarasyāṃ ṣaṣṭhyāḥ 16 6, 3, 22 | vr̥ṣalyāḥputraḥ vr̥ṣalīputraḥ /~ākrośe ity eva, brāhmaṇīputraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 17 6, 4, 61 | START JKv_6,4.61:~ ākrośe gamyamāne dainye ca kṣiyo 18 8, 4, 48 | na ādiny-ākrośe putrasya || PS_8,4.48 ||~ _____ 19 8, 4, 48 | JKv_8,4.48:~ ādini parataḥ ākrośe gamyamāne putraśabdasya 20 8, 4, 48 | putrādinītvam asi pāpe /~ākrośe iti kim ? tattvakathane