Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akantat 1
akapratyayante 2
akar 1
akara 20
akarabhiyah 1
akarad 2
akaradau 2
Frequency    [«  »]
20 159
20 164
20 abhisambadhyate
20 akara
20 akrose
20 antad
20 antam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

akara

   Ps, chap., par.
1 Ref | sāvarṇya-prasiddhy-artham akāra iha śāstre vivr̥taḥ pratijñāyate /~ 2 Ref | ca (*4,1.6) ity ukāreṇa /~akāra-ādayo varṇāḥ pracura-prayoga- 3 Ref | syād iti /~hakāra-ādiṣv-akāra uccāraṇa-arthaḥ, na anubandhaḥ /~ 4 2, 4, 42 | vadhyāstām, vadhyāsuḥ /~akāra-antaś ca ayam ādeśaḥ /~tatra 5 3, 1, 141| ca nivr̥ttam /~śyaiṅaḥ, ākāra-antebhyaś ca dhātubhyaḥ, 6 3, 1, 141| ca ṇa pratyayo bhavati /~ākāra-antatvād eva śyāyateḥ pratyatye 7 3, 2, 3 | START JKv_3,2.3:~ ākāra-antebhyaḥ anupasargebhyaḥ 8 3, 4, 77 | lasya ity ayam adhikāraḥ /~akāra uccārana-arthaḥ /~lakāramātraṃ 9 4, 1, 177| 177:~ striyām ity eva /~akāra-pratyayasya tadrājasya striyām 10 6, 1, 219| JKv_6,1.219:~ matoḥ pūrvaḥ ākāra udātto bhavati tac cen matvantaṃ 11 6, 4, 41 | anunāsikāntasya aṅgasya ākāra ādeśo bhavati /~abjā gojā 12 6, 4, 42 | jhalādau pratyaye parataḥ ākāra ādeśo bhavati /~jan - jātaḥ /~ 13 6, 4, 43 | pratyaye parato janasanakhanām ākāra ādeśo bhavati vibhāṣā /~ 14 6, 4, 44 | tanoteḥ yaki parato vibhāṣā ākāra ādeśo bhavati /~tāyate, 15 6, 4, 45 | aṅgasya ktici pratyaye parata ākāra ādeśo bhavati, lopaś ca 16 6, 4, 105| punīhi /~ītvasya asiddhatvād akāra eva bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 6, 4, 160| 160:~ jyaduttarasya īyasaḥ ākāra ādeśo bhavati /~jyāyān /~ 18 7, 2, 103| ayam ādeśo bhavati, tena akāra eva kimo na vidhīyate kimo ' 19 7, 3, 1 | uttarapadavr̥ddhiḥ, sāpi ākāra eva bhavati /~śiṃśapā - 20 7, 3, 50 | uccāraṇārtho 'kāraḥ, tadā iha api akāra uccāraṇārthaḥ, varnamātraṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL