Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yasmad 11
yasmai 2
yasmakam 1
yasmat 19
yasmayam 1
yasmin 37
yasminn 10
Frequency    [«  »]
19 vivaksite
19 vrrddhi
19 vrrsala
19 yasmat
19 yukte
18 162
18 abhi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yasmat

   Ps, chap., par.
1 1, 1, 38| avyaya-sañjño bhavati /~yasmāt na sarva-vibhakter utpattiḥ 2 1, 1, 45| kālasya (*1,1.70) /~taḥ paro yasmāt so 'yaṃ taparaḥ, tād api 3 1, 2, 40| anuvartate /~udāttaḥ paro yasmāt sa udāttaparaḥ svaritaḥ 4 1, 2, 40| udāttaparaḥ svaritaḥ paro yasmāt sa svaritaparaḥ /~udāttaparasya 5 1, 3, 63| yam-ārambhaḥ /~ām-pratyayo yasmāt so 'yam-ām-pratyayaḥ /~ām- 6 1, 4, 13| yasmāt pratyaya-vidhis tad-ādi 7 1, 4, 13| START JKv_1,4.13:~ yasmāt pratyayo vidhīyate dhātor 8 1, 4, 13| aupagavaḥ /~kāpaṭavaḥ /~yasmāt iti sañjñi-nirdeśa-artham, 9 1, 4, 62| START JKv_1,4.62:~ itiḥ pare yasmāt iti bahuvrīhiḥ /~anukaranam 10 2, 3, 11| pratinidhi-pratidāne ca yasmāt || PS_2,3.11 ||~ _____START 11 2, 3, 11| pratiniryātanaṃ pratidānam /~yasmāt pratinidhiryataś ca pratidānaṃ 12 3, 4, 62| artho dhā-arthaś ca pratyayo yasmāt sa evam ucyate /~nādhārthapratyaye 13 5, 2, 46| grahanaṃ pratyaya-grahaṇe yasmāt sa tadāder adhikārtham /~ 14 6, 1, 13| pratyayagrahaṇaparibhāṣayā yasmāt sa vihitaḥ tadādeḥ ity eṣa 15 6, 4, 34| iti āryaśīḥ /~mitraśīḥ /~yasmāt śāseḥ aṅ vihitaḥ śāsu anuśiṣṭau 16 7, 1, 15| sarvasmāt /~viśvasmāt /~yasmāt /~tasmāt /~karmāt /~ṅi ity 17 8, 1, 19| tiṅantaṃ yuṣmadasmadādeśāś ca yasmāt parāṇi na teṣāṃ sāmarthyam 18 8, 3, 45| jñāpakam isusoḥ pratyayagrahaṇe yasmāt sa vihitaḥ tadādeḥ ity ayaṃ 19 8, 4, 67| agārgyakāśyapagālavānāṃ matena /~udātta udayo yasmāt sa udāttodayaḥ /~udāttaparaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL