Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrrsakapi 1
vrrsakapih 1
vrrsakapy 2
vrrsala 19
vrrsala3 1
vrrsalah 7
vrrsalakulaya 1
Frequency    [«  »]
19 vibhakti
19 vivaksite
19 vrrddhi
19 vrrsala
19 yasmat
19 yukte
18 162
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vrrsala

   Ps, chap., par.
1 2, 3, 36 | āsate /~brāhmaṇeṣu taratsu vr̥ṣalā āsate /~akārakārhāṇāṃ cākarakatve 2 3, 3, 45 | śapanam /~avagrāho hanta te vr̥ṣala bhūyat /~nigrāho hanta te 3 3, 3, 45 | bhūyat /~nigrāho hanta te vr̥ṣala bhūyāt /~ākrośe iti kim ? 4 3, 3, 112| ktinnādīnām apavādaḥ /~akaraṇiste vr̥ṣala bhūyāt /~ākrośe iti kim ? 5 3, 3, 112| nañi iti kim ? mr̥tiste vr̥ṣala bhūyāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 4, 59 | putraste jātaḥ /~kiṃ tarhi vr̥ṣala, nīcaiḥ kr̥ṭyācakṣe, nīcaiḥ 7 3, 4, 59 | te garbhiṇī /~kiṃ tarhi vr̥ṣala, uccaiḥ kr̥tyācakṣe, uccaiḥ 8 5, 1, 130| muhr̥daya /~subhrātr̥ /~vr̥ṣala /~durbhrātr̥ /~hr̥dayāse /~ 9 6, 1, 141| viṣaye /~upaskīrṇaṃ haṃ te vr̥ṣala bhūyāt /~pratiskīrṇaṃ haṃ 10 6, 1, 141| bhūyāt /~pratiskīrṇaṃ haṃ te vr̥ṣala bhūyāt /~tathā te vr̥ṣala 11 6, 1, 141| vr̥ṣala bhūyāt /~tathā te vr̥ṣala vikṣepo bhūyāt yathā hiṃsāmanubadhnāti 12 8, 1, 2 | bhavati /~caura caura 3, vr̥ṣala vr̥ṣala 3, dasyo dasyo 3 13 8, 1, 2 | caura caura 3, vr̥ṣala vr̥ṣala 3, dasyo dasyo 3 ghātayiṣyāmi 14 8, 1, 8 | bhartsane - caura caura 3, vr̥ṣala vr̥ṣala 3, ghātayiṣyami 15 8, 1, 8 | caura caura 3, vr̥ṣala vr̥ṣala 3, ghātayiṣyami tvāṃ bandhayiṣyāmi 16 8, 1, 33 | aprātilomye iti kim ? aṅga kūja 3 vr̥ṣala, idānīṃ jñāsyasi jālma /~ 17 8, 1, 34 | aprātilomye ity eva, sa hi kūja vr̥ṣala, idānīṃ jñāsyasi jālma //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 2, 83 | pratyabhivādanam arhasi, bhidyasva vr̥ṣala sthālin iti /~abhivādanavākye 19 8, 2, 95 | plavate /~caura caura3, vr̥ṣala vr̥ṣala3, dasyo dasyo3,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL