Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vrrddheh 2 vrrddher 8 vrrddhes 1 vrrddhi 19 vrrddhidirghabhyam 1 vrrddhigunau 1 vrrddhih 37 | Frequency [« »] 19 vacye 19 vibhakti 19 vivaksite 19 vrrddhi 19 vrrsala 19 yasmat 19 yukte | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vrrddhi |
Ps, chap., par.
1 Ref | ity akāreṇa /~iko guṇa-vr̥ddhī (*1,1.3) iti-ikāreṇa /~ugitaś 2 1, 1, 1 | START JKv_1,1.1:~ vr̥ddhi-śabdaḥ sañjñātvena vidhīyate, 3 1, 1, 1 | aupamanyavaḥ /~śālīyaḥ /~mālīyaḥ /~vr̥ddhi-pradeśāḥ -- sici vr̥ddhiḥ 4 1, 1, 3 | iko guṇa-vr̥ddhī || PS_1,1.3 ||~ _____START 5 1, 1, 3 | prasaṅge niyamo vidhīyate /~vr̥ddhi-guṇau svasañjñayā śiṣyamāṇau 6 1, 1, 3 | alāvīt /~astāvīt /~guṇa-vr̥ddhī svasañjñayā vidhīyete, tatra 7 1, 1, 3 | glāyati /~umbhitā /~punar guṇa-vr̥ddhi-grahaṇaṃ svasañjñyā vidhāne 8 1, 1, 4 | dhātu-lopaṃ, tatra ye guṇa-vr̥ddhī prāpnutaḥ, te na bhavataḥ /~ 9 1, 1, 4 | eva acam āśritya ye guṇa-vr̥ddhī prāpte tayoḥ pratiṣedhaḥ /~ 10 1, 1, 5 | eṣā /~kṅin-nimitte ye guṇa-vr̥ddhī prāpnutaḥ, te na bhavataḥ /~ 11 1, 1, 5 | iṣyate /~saṅ-kramo nāma guṇa-vr̥ddhi-pratiṣedha-viṣayaḥ /~parimr̥janti,~ [# 12 1, 1, 6 | dīdhī-vevyoḥ iṭaś ca ye guṇa-vr̥ddhī prāpnutaḥ, te na bhavataḥ /~ 13 1, 1, 45 | tātaṅi ṅit-karaṇasya guṇa-vr̥ddhi-pratiṣedha-arthatvāt sarva- 14 1, 1, 45 | lumatā luptayor aṅgasya vr̥ddhi-guṇau na bhavataḥ /~lumatā 15 1, 1, 45 | ucyate /~acāṃ madye yasya vr̥ddhi-sañjñaka ādi-bhūtaḥ, tac- 16 1, 3, 22 | ātiṣṭhate /~āgamau guṇa-vr̥ddhī ātiṣṭhate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 3, 1, 48 | luṅi parataḥ /~ṅakāro guṇa-vr̥ddhi-pratiṣedha-arthaḥ, cakāraḥ 18 3, 4, 12 | vr̥ddhy-arthaḥ /~kakāro guṇa-vr̥ddhi-pratiṣedha-arthaḥ /~lakāraḥ 19 4, 3, 100| ca dvyekayoḥ prayojayati, vr̥ddhi-nimitteṣu ca vuñādiṣu viśeṣo