Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] igupadhalaksanah 1 igupadhat 1 ih 1 iha 505 ihadvitiya 1 ihagrahanam 1 ihaia 1 | Frequency [« »] 530 arthah 526 vartate 521 ayam 505 iha 505 sa 478 tena 468 visaye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances iha |
Ps, chap., par.
1 Ref | sāvarṇya-prasiddhy-artham akāra iha śāstre vivr̥taḥ pratijñāyate /~ 2 1, 1, 2 | bhāvitānāṃ ca /~taparakaraṇaṃ tv iha sarvārtham /~taritā /~cetā /~ 3 1, 1, 3 | vidhāne niyama-artham /~iha mā bhūt -- dyauḥ, panthāḥ, 4 1, 1, 18 | grahaṇaṃ vibhāṣā-artham iha apy anuvartate /~tena trīṇi 5 1, 1, 23 | vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti, saṅkhyā- 6 1, 1, 24 | aupadeśika-artham /~tena-iha na bhavati - śatāni, sahasrāṇi /~ 7 1, 1, 29 | dvyanyāya /~tryanyāya /~iha ca, tvat-kapitr̥kaḥ, mat- 8 1, 1, 33 | pāṭhān nityā sarvanāma-sañjñā iha api jaskāryaṃ prati vibhāṣā /~ 9 1, 1, 39 | aupadeśika-pratipatty-artham /~iha mā bhūt - ādhaye, cikīrṣave, 10 1, 1, 41 | niyamaḥ siddho bhavati /~iha ca -- purā sūryasyodetor- 11 1, 1, 45 | iti /~saṅkhyāta-anudeśād iha na bhavati - adhitarām iti /~ 12 1, 1, 45 | iyaṃ yoga-niyama-arthā /~iha śāstre yā ṣaṣṭhī aniyata- 13 1, 1, 45 | prasaṅge iti gamyate /~evam iha api asteḥ sthāne prasaṅge 14 1, 1, 45 | kāra-vakārayor adarśanam iha udāharaṇam /~aparasya anubandhādeḥ 15 1, 1, 45 | ca tad-bhāvita-grahaṇam iha vijñāyate /~luk-sañjñā-bhāvitaṃ 16 1, 1, 45 | pratyaya-lope yathā syāt /~iha mā bhūt -- āghnīya /~saṅgmīya /~ 17 1, 1, 45 | 1.28) -- odanaṃ pacati /~iha na bhavati -- pacaty odanam 18 1, 1, 45 | 2,1.24) -- kaṣṭaśritaḥ /~iha mā bhūt -- kaṣṭaṃ paramaśrita 19 1, 1, 45 | naḍasya apatyaṃ nāḍāyanaḥ /~iha mā bhūt-- sūtra-naḍasya 20 1, 1, 45 | uttara-artham anuvartate /~iha tu na sambadhyate /~tyad- 21 1, 2, 14 | uttara-artham anuvartate /~iha tu parasmaipade hanter vadhabhāvasya 22 1, 2, 28 | niyamaḥ /~ac iti vartate /~iha mā bhūt /~dyauḥ panthāḥ /~ 23 1, 2, 29 | vedayoḥ prasiddhā eva /~te iha tadguṇe 'ci paribhāṣyante /~ 24 1, 2, 57 | tulyam aśiṣye bhavataḥ /~iha anye vaiyākaraṇāḥ kāla-upasarjanayoḥ 25 1, 2, 73 | anekaśapheṣviti vaktavyam /~iha mā bhūt /~aśvā ime //~ iti 26 1, 3, 1 | sañjñāṃ kr̥tavantaḥ /~tad iha api pūrvācarya-sañjñāśrayaṇāt 27 1, 3, 10 | karmapravacanīya-sañjñā bhavati /~iha kasmān na bhavati veśo-yaśa- 28 1, 3, 17 | anarthakasya grahaṇam iti /~tasmād iha na bhavati, madhuni viśānti 29 1, 3, 18 | upasargā gr̥hyante tena+iha na bhavati, vahuvi krīṇāti 30 1, 3, 19 | gr̥hyete sāhacaryat /~tena+iha na bhavati, bahuvi jayati 31 1, 3, 20 | svāṅgakarmakāc ca+iti vaktavyam /~iha mā bhūt, vyādadate pipīlikāḥ 32 1, 3, 21 | upasargo gr̥hyate, tena+iha karmapravacanīya-prayoge 33 1, 3, 24 | uda īhāyām iti vaktavyam /~iha mā bhūt, asmād grāmāt śatam 34 1, 3, 27 | vitapate pr̥ṣṭham /~svāṅgaṃ ca+iha na pāribhāṣikaṃ gr̥hyate 35 1, 3, 27 | svam aṅgaṃ svāṅgam /~tena+iha na bhavati, devadatto yajñadattasya 36 1, 3, 28 | āhate śiraḥ /~svāṅgaṃ ca+iha na pāribhāṣikam gr̥hyate /~ 37 1, 3, 28 | svam aṅgaṃ svāṅgam /~tena+iha na bhavati , āhanti śiraḥ 38 1, 3, 34 | ātmanepadaṃ bhavati /~karmaśabda iha kārakābhidhāyī, na kriyāvacanaḥ /~ 39 1, 3, 40 | jyotirudgamane iti vaktavyam /~iha mā bhūt, ākramati dhūmo 40 1, 3, 56 | pāṇi-grahaṇa-viśiṣṭam iha svakaranam gr̥hyate, na 41 1, 3, 59 | upasarga-grahaṇaṃ cedaṃ, tasmād iha pratiṣedho na bhavati , 42 1, 3, 62 | ākramate, ācikraṃsate /~iha na bhavati, śiśatsati, mumūrṣati /~ 43 1, 3, 62 | tarhi ? śidādy api, tac ca+iha na asti /~yasya ca pūrvatra+ 44 1, 3, 62 | anucikīrṣati /~parācikīrṣati /~iha jugupsate, mīmāṃsate iti ? 45 1, 3, 66 | kauṭilye ity asya /~tena+iha na bhavati, vibhujati pāṇim //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 46 1, 3, 72 | svargādi pradhāna-phalam iha kartāram abhipraiti /~kartrabhiprāye 47 1, 3, 80 | grahaṇam anuvartate, tena+iha na bhavati, abhikṣipyate 48 1, 3, 88 | tasya+eva nyāyyaḥ /~tasmād iha cetayati iti parasmaipadena+ 49 1, 3, 90 | pratiṣedhena sanidhāpitam iha sambadhyate /~tena mukte, 50 1, 4, 2 | avakāśaḥ - vr̥kṣeṣu, plakṣeṣu /~iha+ubhayaṃ prāpnoti - vr̥kṣebhyaḥ, 51 1, 4, 52 | vaheraniyantr̥kartr̥kasya+iti vaktavyam /~iha praitṣedho mā bhūt, vahanti 52 1, 4, 57 | māṅi luṅ (*3,3.175) iti /~iha na bhavati, mā bhavatu, 53 1, 4, 57 | iva /~vat /~cana /~bata /~iha /~śam /~kam /~anukam /~nahikam /~ 54 1, 4, 57 | anu /~hāhau /~haihā /~īhā /~āhosvit /~chambaṭ /~kham /~ 55 2, 1, 26 | gamyate /~khaṭvārohaṇaṃ ca+iha vimārgaprasthānasya+upalakṣanam /~ 56 2, 1, 32 | lūnavān, paraśunā chinnavān, iha samāso na bhavati /~pādahārakaḥ, 57 2, 1, 33 | yaṇṇyatorgrahanaṃ kartavyam /~iha mā bhūt, kākaiḥ pātavyā 58 2, 1, 36 | hiraṇyam kuṇḍalahiraṇyam /~iha na bhavati, randhanāya sthalī, 59 2, 1, 43 | niyogopalakṣaṇa-arthaṃ, tena+iha api samāso bhavati, pūrvāhṇe 60 2, 1, 52 | saṃskr̥taṃ bhakṣāḥ (*4,2.16) iti iha aṇ, tasya dvigor lug-anapatye (* 61 2, 1, 71 | catuṣpājjātiriti vaktavyam /~iha mā bhūt - kālākṣī garbhaṇī, 62 2, 2, 7 | guṇavacanena iti kim ? iha na bhavati, īṣad gārgyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 63 2, 2, 26 | nāmagrahaṇaṃ rūḍhyartham /~iha ma bhūt, aindryāś ca kauberyāś 64 2, 2, 27 | bhavati /~itikaranaś ca+iha vivakṣārtho laukikam artham 65 2, 2, 37 | tena gaḍukaṇṭhaprabhr̥taya iha+eva draṣṭavyāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 66 2, 3, 7 | kartr̥-śaktyor madhye kalaḥ /~iha stho 'yam iṣvāsaḥ krośe 67 2, 3, 10 | arthasya grahaṇam, tena+iha na bhavati, vr̥kṣaṃ pari 68 2, 3, 17 | na tvā śr̥gālaṃ manye /~iha caturthī dvitīyā ca bhavataḥ - 69 2, 3, 21 | śikhayā parivrājakam /~iha na bhavati, kamaṇḍlupāniśchātraḥ 70 2, 3, 27 | vidhirmā vijñāyi iti /~tena+iha api bhavati - kiṃ prpayojanaṃ 71 2, 3, 29 | ityamasyāḥ pūrvā iti /~iha tu na syāt, ayam asmāt pūrvaḥ 72 2, 3, 45 | iti kim ? maghāsu grahaḥ /~iha kasmān na bhavati, adya 73 2, 3, 66 | yajñadattena /~bahuvrīhivijñānād iha niyamo na bhavati, āścaryam 74 2, 3, 70 | avaśyaṃkārī kaṭasya /~iha kasmān na bhavati, varṣaśatasya 75 2, 4, 4 | kim ? rājasūya-vājapeye /~iha kasmān na bhavati, darśapaurṇamāsau ? 76 2, 4, 6 | niyata-dravya-vivakṣāyām - iha kuṇḍe badarāmalakāni tiṣṭhanti 77 2, 4, 7 | nagarānāṃ pratiṣedho vaktavyaḥ /~iha mā bhūt, mathurā ca pāṭaliputraṃ 78 2, 4, 23 | inasabham /~īśvarasabham /~iha kasmān na bhavati, rājasabhā ? 79 2, 4, 23 | rakṣaḥsabham /~piśācasabham /~iha kasmān na bhavati, kāṣṭhasabhā ? 80 2, 4, 30 | apathāni gāhate mūḍhaḥ /~iha kasmān na bhavati, apatho 81 2, 4, 32 | pratipādanam anvādeśaḥ /~tena+iha na bhavati, devadattaṃ bhojaya, 82 2, 4, 34 | prakṣālayainat /~parivartayainat /~iha kasmān na bhavati, ayaṃ 83 2, 4, 34 | anyadupadiśyate so 'nvādeśaḥ /~iha tu vastu-nirdeśamātraṃ kr̥tvā 84 2, 4, 36 | evaṃ vacyādīnām api /~iha kasmān na bhavati, annam ? 85 2, 4, 45 | 4.44) ity etan mā bhūt /~iha tvaviśeṣeṇa nityaṃ ca bhavati /~ 86 2, 4, 52 | bhavitum /~bhavitavyam /~iha kasmān na bhavati, īhāmāsa, 87 3, 1, 15 | hanucalane iti vaktavyam /~iha mā bhūt, kīṭo romanthaṃ 88 3, 1, 32 | liṅgena pratiṣiddhā satī punar iha antavacanena pratiprasūyate /~ 89 3, 1, 36 | parata ām pratyayo bhavati /~īha ceṣṭāyām /~ūha vitarke /~ 90 3, 1, 41 | anyatarasyāṃ nipātyate /~kiṃ punar iha nipātyate ? vider loṭi ām 91 3, 1, 87 | 68) iti kartr̥-grahaṇam iha anuvr̥ttaṃ prathamayā vipariṇamyate /~ 92 3, 1, 87 | dhātau karmavad-bhāvaḥ /~iha na bhavati, pacaty odanaṃ 93 3, 1, 91 | evaṃ vihitasya yathā syāt /~iha mā bhūt, lūbhyām, lūbhiḥ 94 3, 1, 114| rājñā sotavyaḥ, rājā vā iha sūyate rājasūyaḥ kratuḥ /~ 95 3, 1, 123| viṣaye nipātyante /~yad iha lakṣaṇena anupapannaṃ tat 96 3, 1, 150| prārthanā-viśeṣaḥ /~sa ca+iha kriyāviṣayaḥ /~amuṣyāḥ kriyāyaḥ 97 3, 2, 13 | sambhavati iti supi ity etad iha abhisambadhyate /~hastisūcakayor 98 3, 2, 53 | kim ? ākhughātaḥ śūdraḥ /~iha karmān na bhavati, cauraghāto 99 3, 2, 93 | somavikrayī /~rasavikrayī /~iha na bhavati, dhānya-vikrāyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 100 3, 2, 122| 122:~ anadyatana-grahaṇam iha maṇḍūka-plutyā 'nuvartate /~ 101 3, 2, 122| pratyayā bhavanti /~vasanti iha purā chātrāḥ, avātsur iha 102 3, 2, 122| iha purā chātrāḥ, avātsur iha purā chātrāḥ, avasanniha 103 3, 2, 122| avasanniha purā chātrāḥ, ūṣur iha purā chātrāḥ /~asme iti 104 3, 2, 150| grahaṇaṃ sakarmaka-artham iha /~jñāpana-arthaṃ ca padi- 105 3, 3, 41 | eteṣu iti kim ? cayaḥ /~iha kasmān na bhavati mahān 106 3, 3, 42 | prāṇiviṣayatvāt saṅghasya+iha na bhavati /~kr̥tākr̥tasamuccayaḥ /~ 107 3, 3, 43 | vyāvacorī, vyāvacarcī /~iha na bhavati /~vyatīkṣā, vyatīhā 108 3, 3, 49 | vakṣyamāṇaṃ vibhāṣā-grahaṇam iha siṃhāvalokitanyāyena sambadhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 109 3, 3, 53 | saṃyamana-arthā rajjū raśmir iha gr̥hyate /~pragrāḥ, pragrahaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 110 3, 3, 103| pavādaḥ /~kuṇḍā /~huṇḍā /~īhā /~ūhā /~guroḥ iti kim ? 111 3, 3, 127| arthayor iti vaktavyam /~iha mā bhūt, svāḍhyena bhūyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 112 3, 3, 136| tatra saktūn pātāsmaḥ /~iha sūtre deśakr̥tā maryādā, 113 3, 3, 142| etad /~liṅ-nimittābhāvād iha kriya-atipattau lr̥ṅ na 114 3, 3, 146| marṣayāmi /~liṅ-nimittam iha na asti tena lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 115 3, 3, 151| dhīyīta /~liṅ - nimitābhāvāt iha lr̥ṅ na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 116 3, 3, 156| pratipatty-artham /~tena+iha na bhavati, hanti iti palāyate, 117 3, 3, 157| kāmapravedana iti vaktavyam /~iha mā bhūt, icchan karoti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 118 3, 3, 158| bhuñjānam icchati yajñadattaḥ /~iha kasmān na bhavati, icchan 119 3, 3, 161| bhavānāgacchet /~nimantraṇe - iha bhavān bhuñjīta /~iha bhavānāsīta /~ 120 3, 3, 161| iha bhavān bhuñjīta /~iha bhavānāsīta /~āmantraṇe - 121 3, 3, 161| bhavānāsīta /~āmantraṇe - iha bhavānāsīta /~iha bhavān 122 3, 3, 161| āmantraṇe - iha bhavānāsīta /~iha bhavān bhuñjīta /~adhīṣṭe - 123 3, 3, 162| bhavān bhuṅktām /~āmantrane - iha bhavān bhuṅktām /~adhīṣṭe - 124 3, 3, 163| api - karotu kaṭaṃ bhavān iha preṣitaḥ, bhavān atisr̥ṣṭah, 125 3, 3, 164| bhavān khalu karotu /~bhavān iha preṣitaḥ /~bhavān atisr̥ṣṭaḥ /~ 126 3, 3, 167| bhoktum /~velā bhoktum /~iha kasmān na bhavati, kālaḥ 127 3, 3, 167| iti ? praiṣādi-grahaṇam iha abhisambadhyate /~iha kasmān 128 3, 3, 167| grahaṇam iha abhisambadhyate /~iha kasmān na bhavati,~ [#290]~ 129 3, 3, 169| pi bhavisyanti ? yo 'yam iha liṅ vidhīyate, tena bādhā 130 3, 3, 171| kartr̥-vācinaḥ kr̥tyāḥ, ta iha+udāharaṇam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 131 3, 3, 172| khalu bhāraṃ vahet /~bhavān iha śaktaḥ /~sāmānya-vihitānāṃ 132 3, 4, 79 | tathā ca+eva+udāhr̥tam /~iha kasmān na bhavati pacamānaḥ, 133 3, 4, 93 | karavāvahai, karavāmahai /~iha kasmān na bhavati, pacāvedam, 134 3, 4, 115| bhavati ? satyam etat /~iha tu evakāro 'nuvartate, sa 135 4, 1, 12 | anupadhālopī bahuvrīhir iha+udāharaṇam /~upadhālopino 136 4, 1, 15 | kurucarī /~madracarī /~iha kasmān na bhavati, pacamānā, 137 4, 1, 16 | apatyagrahaṇaṃ kartavyam /~iha mā bhūt, dvīpād anusamudraṃ 138 4, 1, 17 | arthaḥ /~pratyayadvayena+iha strītvaṃ vyajyate /~taddhita- 139 4, 1, 17 | sarvatra-grahaṇam uttarasūtrād iha apakr̥ṣyate bādhakabādhana- 140 4, 1, 23 | niyama-arthaṃ vacanam /~iha mā bhūt, dvikāṇḍī rajjuḥ, 141 4, 1, 25 | samāsāntaś ca striyām eva /~iha na bhavati, mahodhāḥ parjanyaḥ 142 4, 1, 27 | hāyano vayasi smr̥taḥ /~tena+iha na bhavati, dvihāyanā śālā /~ 143 4, 1, 32 | garbha-bhartr̥-saṃyoge /~iha na bhavati, antarasyāṃ śālāyāṃ 144 4, 1, 45 | bahuśabdo guṇavacana eva /~tasya+iha pāṭha uttarārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 145 4, 1, 47 | prabhvī ca /~saṃbhvī ca /~iha kasmān na bhavati, svayambhūḥ ? 146 4, 1, 50 | kim ? sukrītā /~duṣkrītā /~iha kasmān na bhavati, sā hī 147 4, 1, 52 | svāṅga-pūrva-pado bahuvrīhir iha+udāharaṇam /~asvāṅga-pūrvapadād 148 4, 1, 60 | prāṅnāsikī, prāṅnāsikā /~iha na bhavati, prāggulphā, 149 4, 1, 86 | grīṣmācchandasi iti vaktavyam /~iha mā bhūt /~graiṣṃī triṣṭup /~ 150 4, 1, 86 | graiṣṃī triṣṭup /~chandaś ca+iha vr̥ttaṃ gr̥hyate, na vedaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 151 4, 1, 88 | dvigu-nimittavijñānād iha na bhavati, pañcakapālasya+ 152 4, 1, 88 | asti viśeṣaḥ /~yady evam iha kathaṃ pañcakapālyāṃ saṃskr̥taḥ 153 4, 1, 88 | utpattir bhaviṣyati /~atha+iha kasmān na bhavati, pañcabhyo 154 4, 1, 100| satyam etat /~ [#346]~ iha tu gotrādhikāre 'pi sāmarthyād 155 4, 1, 120| vijñāpanād asatyartha-grahaṇe iha na bhavati, iḍabiḍo 'patyam 156 4, 1, 133| paitr̥ṣvaseyaḥ /~kathaṃ punar iha ḍhak pratyayaḥ ? etad eva 157 4, 1, 139| sūtre pūrva-pratiṣedhād iha tadantaḥ kevalaś ca dr̥śyate /~ 158 4, 1, 150| cihnaṃ, tena yathāsaṅkhyam iha na bhavati iti /~phāṇṭāhr̥taḥ, 159 4, 2, 1 | śuklasya varṇāntarāpādanam iha rañjer arthaḥ /~rajyate ' 160 4, 2, 10 | tatra na bhavati /~tena+iha na, chātraiḥ parivr̥to rathaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 161 4, 2, 18 | dadhikr̥tam eva+utkarṣādhānam, iha tu dadhi kevalamādhārabhūtaṃ, 162 4, 2, 21 | 368]~ pauṣaḥ saṃvatsaraḥ /~iha na bhavati, pauṣī paurṇamāsī 163 4, 2, 37 | yathāvihitaṃ pratyayo bhavati /~kim iha+udāharaṇam ? cittavadadyudāttamagotraṃ 164 4, 2, 65 | saṅkhyāprakr̥ter iti vaktavyam /~iha mā bhūt, mahāvārttikaṃ sūtram 165 4, 2, 66 | brāhmaṇaviśeṣa-pratipatty-artham /~iha tadviṣayatā mā bhūt, yājñavalkyena 166 4, 2, 70 | pūrveṣāṃ trayāṇām arthānām iha sannidhāna-arthaḥ /~tena+ 167 4, 2, 81 | magadhāḥ /~suhmāḥ /~puṇḍrāḥ /~iha kasmān na bhavati, udumbarāḥ 168 4, 2, 85 | puṣkarāvati /~ikṣumatī /~drumatī /~iha kasmān na bhavati, bhāgīrathī, 169 4, 2, 100| kacchādipāṭhādamanusye aṇ api siddhaḥ, kim iha manusya-pratiṣedhena aṇgrahanena 170 4, 2, 111| START JKv_4,2.111:~ gotram iha na pratyaya-artho na ca 171 4, 2, 122| uttarasūtraiṇaiva siddham aprāgartham iha grahaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 172 4, 2, 128| gātre pakṣamālidhūsaraḥ /~iha nagare manuṣyeṇa sambhāvyata 173 4, 2, 128| citraṃ manonetravikāśi yat /~iha nagare manuṣyeṇa sambhāvyata 174 4, 2, 140| rājakīyam /~ādeśamātram iha vidheyaṃ, pratyaystu vr̥ddhāc 175 4, 3, 41 | pramāṇānatirekaś ca sambhavaty arthaḥ iha gr̥hyate, na+utpattiḥ sattā 176 4, 3, 74 | apādānaṃ vivakṣitaṃ yat tad iha gr̥hyate, na nāntarīyakam /~ 177 4, 3, 86 | karaṇaṃ prasiddhaṃ, tad iha svātantryeṇa vivakṣyate, 178 4, 3, 90 | pūrvabāndha-vairuṣitam /~tasmād iha deśavācinaḥ pratyayaḥ, na 179 4, 3, 104| ulapena caturthena kālāpakam iha+ucyate //~ālambiścarakaḥ 180 4, 3, 110| START JKv_4,3.110:~ ṇinir iha anuvartate, na ḍhinuk /~ 181 4, 3, 130| bhavati /~gotra-grahaṇam iha anuvartate, tena vuñ-pratiṣedho 182 4, 3, 134| avasthāntaraṃ vikāraḥ /~kim iha+udāharaṇam ? aprāṇyādy-udāttam 183 4, 3, 151| tadantavidhinirāsārthaḥ /~iha+eva syāt vaiṇavī yaṣṭiḥ 184 4, 3, 154| añ vihita eva pariśiṣṭam iha+udāharaṇam /~prāṇibhyastāvat - 185 4, 4, 35 | tadviśeṣāṇām ca grahaṇam iha+isyate /~pakṣiṇo hanti pākṣikaḥ /~ 186 4, 4, 83 | na sambhāvyate iti /~tena iha na bhavati, cauraṃ vidhyati, 187 4, 4, 93 | icchā-paryāya chandaḥ-śabdaḥ iha gr̥hyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 188 4, 4, 95 | sañjñādhikārād abhidheyaniyamaḥ /~iha na bhavati, hr̥dayasya priyaḥ 189 4, 4, 98 | karmaṇyaḥ /~śaraṇyaḥ /~sādhuḥ iha pravīṇo yogyo vā gr̥hyate, 190 4, 4, 107| arthaḥ /~tīrthaś-abdena+iha gurur ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 191 5, 1, 16 | prakr̥tivikārabhāvastādarthyaṃ ca+iha na vivakṣitam /~kiṃ tarhi, 192 5, 1, 16 | sambandhanīyā iti /~atha+iha kasmān na bhavati, prāsādo 193 5, 1, 21 | prakr̥tyarthān na bhidyate /~iha tu na bhavati, śatena krītaṃ 194 5, 1, 59 | paṅktyādayaḥ śabdā nipātyante /~yad iha lakṣaṇena anupapannaṃ tat 195 5, 1, 113| caure niyamārthaṃ vacanam /~iha mā bhūt, ekāgāraṃ prayojanam 196 5, 2, 23 | ghr̥tasya sañjñā /~tena+iha na bhavati, hyogodohasya 197 5, 2, 45 | ekādaśaṃ kārṣāpanaśatam iti /~iha tu na bhavati, ekādaśa māṣā 198 5, 2, 45 | śatasahasrayoś ca+iṣyate /~iha na bhavati, ekādaśādhikā 199 5, 2, 46 | grahaṇaṃ ca kartavyam /~iha mā bhūt, gotriṃśadadhikā 200 5, 2, 46 | grahaṇaṃ ca kartavyam /~iha mā bhūt, goviṃśatir adhikā ' 201 5, 2, 47 | caikatvaṃ vivakṣitaṃ, tena+iha na bhavati, dvau bhāgau 202 5, 2, 47 | saṅkhyāyāḥ pratyaya iṣyate /~iha na bhavati, eko bhāgo nimānamasya 203 5, 2, 47 | samānāvayvavacanaḥ /~tena+iha na bhavati, dvau bhāgau 204 5, 2, 48 | sampadyate sa pratyayārthaḥ /~iha na bhavati, pañcānāṃ muṣṭikānāṃ 205 5, 2, 51 | anuvartate,~ [#510]~ tad iha saptamyā vipariṇamyate /~ 206 5, 2, 81 | śītako jvaraḥ /~uttarasūtrāt iha sañjñāgrahaṇam apakr̥ṣyate /~ 207 5, 2, 95 | guṇāḥ, teṣām atra pāṭhaḥ /~iha mā bhūt, rūpiṇī, rūpikaḥ 208 5, 2, 96 | prāṇyaṅgād iti vaktavyam /~iha mā bhūt, cikīrṣā 'sya asti 209 5, 2, 104| śārkaraṃ madhu /~adeśe iha+udāharaṇam /~deśe tu lubilacau 210 5, 2, 107| sarvatrābhidheyaniyamaṃ karoti /~iha na bhavati, ūṣo 'smin ghaṭe 211 5, 2, 112| sarvatra sambadhyate /~tena+iha na bhavati, rajo 'smin grāme 212 5, 2, 127| tadvato 'bhidhānaṃ tat sarvam iha draṣṭavyam /~arśas /~uras /~ 213 5, 2, 128| ataḥ iti anuvartate /~tena+iha ni bhavati, citralalāṭikāvatī /~ 214 5, 2, 129| roge ca ayam iṣyate /~iha na bhavati, vātavatī guhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 215 5, 2, 131| vrīhyādiṣu ca mālāśabdo 'sti, tad iha kṣepe matubbādhanārthaṃ 216 5, 3, 1 | idamo vibhaktisvaraś ca /~iha /~ūḍidam iti vibhaktyudāttatvaṃ 217 5, 3, 2 | bahugrahaṇe saṅkhyāgrahaṇam /~iha na bhavati, bahoḥ sūpāt, 218 5, 3, 3 | śakāraḥ sarvādeśārthaḥ /~iha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 219 5, 3, 11 | bhavati /~tralo 'pavādaḥ /~iha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 220 5, 3, 16 | kāle etarhi /~kāle ity eva, iha deśe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 221 5, 3, 35 | pañcamyantād api bhavati /~kecid iha+uttarādigrahaṇaṃ na anuvartayanti /~ 222 5, 3, 39 | nivr̥ttam /~tisr̥ṇāṃ vibhaktīnām iha grahaṇam /~pūrvādharāvarāṇām 223 5, 3, 58 | paṭiṣṭhaḥ /~laghīṣṭhaḥ /~iha na bhavataḥ, pācakataraḥ, 224 5, 3, 71 | prātipadikāt, supaḥ iti dvayam api iha anuvartate /~tatra abhidhānato 225 5, 3, 95 | kutsārthaṃ yadupādīyate tad iha+udāharaṇam /~yat punaḥ svayam 226 5, 4, 17 | bhuṅkte śatakr̥tvaḥ iti ? iha na syāt, śataṃ vārāṇāṃ bhuṅkte 227 5, 4, 19 | pavādaḥ /~abhyāvr̥ttis tv iha na sambhavati /~sakr̥d bhuṅkte /~ 228 5, 4, 69 | svatigrahaṇaṃ kartavyam /~iha mā bhūt, paramarājaḥ, paramagavaḥ 229 5, 4, 75 | arātraḥ /~tad etat sarvam iha yogavibhāgaṃ kr̥tvā sādhayanti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 230 5, 4, 76 | darśanaśabdaḥ prāṇyaṅgavacana iha aśrīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 231 5, 4, 77 | ca pumāṃś ca strīpuṃsau /~iha na bhavati, striyāḥ pumān 232 5, 4, 77 | dvyāyuṣam /~tryāyuṣam /~iha na bhavati, dvyor āyuḥ dvyāyuḥ 233 5, 4, 77 | ca yajuś ca r̥gyajuṣam /~iha na bhavati, r̥gyajurasya 234 5, 4, 80 | mayūravyaṃsakāditvāt samāsaḥ /~svabhāvāc ca+iha śvaḥśabdaḥ uttarapadārthasya 235 5, 4, 91 | rājasakhaḥ /~brāhmaṇasakhaḥ /~iha kasmān na bhavati, madrāṇām 236 5, 4, 116| pradhānapūraṇy eva gr̥hyate /~iha na bhavati, kalyāṇī pañcamī 237 5, 4, 128| dvimusali praharati /~iha na bhavati, dvidaṇḍā śālā 238 5, 4, 131| strīgrahaṇaṃ kartavyam /~iha mā bhūt, mahodhāḥ parjanyaḥ /~ 239 5, 4, 139| kumbhapadī /~śatapadī /~yac ca iha upamānapūrvaṃ saṅkhyāpūrvaṃ 240 5, 4, 151| ekavacanāntānām eva grahaṇam iha vijñāyeta, dvivacana-bahuvacana- 241 6, 1, 4 | yad anuvartate tad arthād iha ṣaṣṭhyantaṃ jāyate /~tatra 242 6, 1, 15 | tatpratyayekāryaṃ vijñāyate /~tena+iha na bhavati, vācyate, vācikaḥ 243 6, 1, 18 | nivr̥ttam /~ṅiti iti kevalam iha anuvartate ity etad durvijñānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 244 6, 1, 23 | eva siddhe pūrvagrahaṇam iha api ythā syāt, prasaṃstītaḥ, 245 6, 1, 49 | paralokaprayojano bhavati /~iha kasmān na bhavati, annaṃ 246 6, 1, 56 | vibhāṣā iti ca /~hetur iha pāribhāṣikaḥ svatantrasya 247 6, 1, 57 | bhayaśabdena hetvarthasāmānyā, iha smayater artho 'bhidhīyate /~ 248 6, 1, 58 | tatprataye kāryavijñānād iha na bhavati, rajjusr̥ḍbhyām, 249 6, 1, 68 | lopa iti vartate /~tad iha laukikena arthavat karmasādhanaṃ 250 6, 1, 80 | bābhravyaḥ ity atraa+eva syāt, iha na syāt gavyam, nāvyam iti /~ 251 6, 1, 89 | vidhīn badhante iti vā /~tena+iha na bhavati, upa ā itaḥ upetaḥ 252 6, 1, 94 | cāniyoge pararūpaṃ vaktavyam /~iha eva iheva /~adya eva adyeva /~ 253 6, 1, 95 | 1.88) ity asya pavādaḥ /~iha tu ā r̥śyāt arśyāt, adya 254 6, 1, 98 | anekāca iti vaktavyam /~iha mā bhūt, śrat iti śraditi /~ 255 6, 1, 103| svārthaṃ pratipādayanti /~iha tu cañceva cañcā, lummanuṣye 256 6, 1, 112| asiddham /~vikr̥tanirdeśād eva iha na bhavati, atisakher āgacchati, 257 6, 1, 113| prātaratra /~ati ity eva, vr̥kṣa iha /~tasya api taparatvād atra 258 6, 1, 115| pañcamyantam anuvartate, tadarthād iha prathamāntaṃ bhavati /~prakr̥tiḥ 259 6, 1, 115| paṭhanti, te saṃhitāyām iha yad ucyate tasya sarvasya 260 6, 1, 125| aciḥ parigrahārtham /~tena+iha na bhavati, jānu u asya 261 6, 1, 125| bhavati /~nityagrahaṇam iha anuvartate /~plutapragr̥hyāṇāṃ 262 6, 1, 126| bahulam ity adhīyate /~tena+iha na bhavati, indro bāhubhyāmātarat /~ 263 6, 1, 131| niranubandhakagrahaṇād iha na bhavati, akṣadyūbhyām, 264 6, 1, 142| iti vaktavyam /~ [#633]~ iha mā bhūt, apakirati śvā odanapiṇḍamāśitaḥ /~ 265 6, 1, 147| viṣayabhūtayā adbhutatvam iha upalakṣyate, tasminn ācaryaṃ 266 6, 1, 150| suḍvikalpe siddhe vikiragrahaṇam iha tasya api śakuner anyatra 267 6, 1, 151| bhavati iti prasiddham, tata iha na bhavati, śukramasi, candramasi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 268 6, 1, 168| saptamībahuvacanasya grahaṇād iha na bhavati tvayā, tvayi 269 6, 1, 170| asarvanāmasthānagrahaṇam /~iha api yathā syāt, pratīco 270 6, 1, 171| ūṭhyupadhāgrahaṇaṃ kartavyam /~iha mā bhūt, akṣadyuvā /~akṣadyuve /~ 271 6, 1, 171| ity evam ādayo niśparyantā iha gr̥hyante /~ni padaścaturo 272 6, 1, 186| upadeśagrahaṇaṃ kim ? iha ca yathā syāt, pacāvaḥ, 273 6, 1, 186| pacāvaḥ, pacāmaḥ iti /~iha ca mā bhūt, hato, hathaḥ 274 6, 1, 188| aci aniṭi iti sambandhād iha saptamyantam upajāyate svapādir 275 6, 1, 188| ajādāvayaṃ vidhir iṣyate /~iha na bhavati, svapāni, hinasāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 276 6, 1, 204| etad eva jñāpayati kvacid iha svaravidhau pratyayalakṣaṇaṃ 277 6, 1, 220| ucyeta ? na+evaṃ śakyam iha api syāt, rājavatī /~svaravidhau 278 6, 2, 2 | nañkunipātānām iti vaktavyam /~iha mā bhūt, snatvākālakaḥ iti /~ 279 6, 2, 4 | pramāṇam iyattāparicchedamātram iha draṣṭavyaṃ na punarāyāma 280 6, 2, 9 | r̥tuviśeṣe bhavaṃ yat tad iha śāradam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 281 6, 2, 11 | ṣaṣṭhīsamāsārthaṃ ca sadr̥śagrahaṇam iha tadaluki ṣaṣṭhyāḥ prayojayati, 282 6, 2, 16 | sukhapriyayoḥ prītyavyabhicārād iha prītigrahaṇaṃ tadatiśayapratipattyartham /~ 283 6, 2, 34 | rājanyāḥ /~rājanyagrahaṇam iha abhiṣiktavaṃśyānāṃ kṣatriyāṇāṃ 284 6, 2, 36 | ācāryopasarjano yathā vijñāyeta /~iha mā bhūt, pāṇiniyadevadattau /~ 285 6, 2, 37 | ācāryopasarjanāntevāsinām iha pāṭhaḥ prapñcārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 286 6, 2, 38 | vidhiḥ iti pravr̥ddhaśabdaḥ iha paṭhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 287 6, 2, 47 | nupasarge iti vaktavyam /~iha mā bhūt, sukhaprāptaḥ /~ 288 6, 2, 50 | kr̥dgrahaṇam upadeśe tādyartham /~iha api yathā syāt, pralapitā /~ 289 6, 2, 52 | kr̥duttarapadaprakr̥tisvara iha bhavati /~vapratyaye iti 290 6, 2, 57 | karmadhārayagrahaṇam uttarārtham iha tu pratipadoktatvād eva 291 6, 2, 80 | bhavati tatra+eva yathā syād, iha mā bhūd gardabhoccārī, kokilābhivyāhārī 292 6, 2, 81 | purvottarapadaniyamārthā iti kecit /~iha mā bhūt, vr̥kṣārohi, yuktādhyāyī 293 6, 2, 95 | samānādhikaraṇo bhavati /~tac ca vayaḥ iha gr̥hyate, na kumāratvam 294 6, 2, 100| gauḍapuram /~pūrvagrahaṇaṃ kim ? iha api yathā syāt /~ariṣṭaśritapuram /~ 295 6, 2, 105| uttarapadavr̥ddhiḥ /~adhikāralakṣaṇād iha na bhavati, sarvamāsaḥ, 296 6, 2, 112| karṇādiṣu cihnaṃ yat kriyate tad iha lakṣaṇaṃ gr̥hyate, tena 297 6, 2, 117| anarthakayor api manasor iha grahaṇam /~nañsubhyām (* 298 6, 2, 131| yatpratyayāntā vargyādayaḥ iha pratipattavyā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 299 6, 2, 146| karmaṇi (*6,2.48) iti prāptir iha bādhyate /~anācitādīnām 300 6, 2, 151| ṣaṣṭhīsamāsārthāḥ paṭhyante ta eva+iha gr̥hyante /~krīta - gotrītaḥ /~ 301 6, 2, 154| iti kim ? guḍasaṃmiśrāḥ /~iha anupasargagrahaṇaṃ jñāpakam 302 6, 2, 156| niranubandhakaikānubandhakayor yayator grahaṇād iha na bhavati, vāmadevāḍḍyaḍḍyau (* 303 6, 2, 167| svāṅgamadravādilakṣaṇam iha gr̥hyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 304 6, 2, 191| dhātulopa iti vaktavyam /~iha mābhūt, śobhano gārgyaḥ 305 6, 2, 191| śobhano gārgyaḥ atigārgyaḥ /~iha ca yathā syāt, atikrāntaḥ 306 6, 2, 195| gamyamāne /~avakṣepaṇaṃ nindā /~iha khalu idānīṃ susthaṇḍile 307 6, 3, 2 | idam uttarapadagrahaṇam iha apy aluko nivr̥tiṃ karoti 308 6, 3, 26 | sahavāpanirdiṣṭās teṣām iha grahaṇaṃ bhavati /~tena 309 6, 3, 34 | pradhānapūraṇīgrahaṇaṃ kartavyam /~iha mā bhūt, kalyāṇīpañcamīkaḥ 310 6, 3, 36 | asamānādhikaraṇārthaṃ ca /~iha tu darśanīyāmātmānaṃ manyate 311 6, 3, 37 | taddhitavugrahaṇaṃ kartavyam /~iha mā bhūt, pākabhāryaḥ, bhekabhāryaḥ 312 6, 3, 42 | ka - paṭvikā /~mr̥dvikā /~iha iḍabiḍ, darad, pr̥thu, uśij 313 6, 3, 47 | prāk śatād iti vaktavyam /~iha mā bhūt, dviśatam /~dvisahasram /~ 314 6, 3, 53 | śarīrāvayavavacanasya pādaśabdasya grahaṇam iha iṣyat, tena paṇapādamāṣaśatad 315 6, 3, 61 | vyvasthitavibhaṣā ca+iyam /~tena+iha na bhavati, kārīṣagandhīputraḥ 316 6, 3, 66 | anavyayasya ity etad eva jñāpakam iha khidantagrahaṇasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 317 6, 3, 82 | sahakr̥tvapriyaḥ, priyasahakr̥tvā iti iha bahuvrīhau yad uttarapadaṃ 318 6, 3, 97 | ītvamanavarṇād iti vaktavyam /~iha mā bhūt, prāpam, parāpam /~ 319 6, 3, 109| dhāśabdasya pratipattyarthaḥ /~iha mā bhūt, ṣaṭ dadhāti dhayati 320 6, 3, 115| dātrākārādi kriyate tad iha lakṣaṇaṃ gr̥hyate /~lakṣaṇasya 321 6, 3, 121| apīlvādīnām iti vaktavyam /~iha mā bhūt, cāruvaham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 322 6, 3, 128| rūpaṃ tatra+eva yathā syāt /~iha na bhavati, viśvarājau /~ 323 6, 3, 133| ṅītvapakṣe grahaṇaṃ, tena+iha na bhavati, śr̥ṇota grāvāṇaḥ /~ 324 6, 4, 16 | gameriṅādeśasya+iti vaktavyam /~iha mā bhūt sañjigaṃsate vatso 325 6, 4, 16 | anena bhavati /~atha vā iha ajgrahaṇaṃ na kartavyam /~ 326 6, 4, 37 | upadeśagrahaṇaṃ kim ? iha vayathā syāt, gatiḥ /~iha 327 6, 4, 37 | iha vayathā syāt, gatiḥ /~iha ca mā bhūt, śāntaḥ, śāntavān 328 6, 4, 40 | gamādīnām iti vaktavyam /~iha api yathā syāt, saṃyat /~ 329 6, 4, 42 | kimartham anuvartyate ? iha mā bhūt, jijaniṣati /~sisaniṣati /~ 330 6, 4, 42 | iti pakṣe iḍāgamaḥ /~tad iha sanotyartham eva saṅgrahaṇam /~ 331 6, 4, 52 | paśuḥ /~seḍgrahaṇasāmarthyād iha pūrveṇa api na bhavati /~ 332 6, 4, 62 | aṅgādhikāravihitaṃ kāryam iha atidiśyate, tena haniṇiṅāmādeśā 333 6, 4, 66 | pīyate /~pepīyate /~pāter iha grahaṇaṃ na asti, lugvikaraṇatvāt /~ 334 6, 4, 66 | hīyate /~jehīyate /~jahāter iha nirdeśāt jihāter grahaṇaṃ 335 6, 4, 72 | aubjiṣyat /~aumbhiṣyat /~iha aijyata, aupyata, auhyata 336 6, 4, 82 | dhātunā saṃyogaviśeṣaṇam kim ? iha api syād unnyau, unnyaḥ 337 6, 4, 89 | rūpaṃ tatra+eva yathā syāt /~iha mā bhūt, nijuguhatuḥ /~nijuguhuḥ /~ 338 6, 4, 101| eva, rudihi /~svapihi /~iha juhutāt, bhintāt tvam iti 339 6, 4, 120| liṭaḥ ādeśaviśeṣaṇaṃ kim ? iha api yathā syāt, nematuḥ /~ 340 6, 4, 120| liṭi ādeśādirna bhavati /~iha abhyāsajaśtvacartvayor asiddhatvaṃ 341 6, 4, 123| rarādhitha /~ataḥ ity etad iha+upasthitaṃ taparatvakr̥tamapāsya 342 6, 4, 133| samprasāraṇaṃ nakārāntānām iṣyate /~iha na bhavati, yuvatīḥ paśya /~ 343 6, 4, 134| nakārāntasyāya lopa iṣyate /~iha na bhavati, rājakīyam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 344 6, 4, 145| sati ārambho niyamārthaḥ /~iha mā bhūt, ahnā nirvr̥ttam 345 6, 4, 149| matsyasya ṅyām iti vaktavyam /~iha mā bhūt, matsyasya+idaṃ 346 6, 4, 149| saurī /~āgastīyaḥ /~āgastī /~iha mā bhūt, sauryam caruṃ nirvapet /~ 347 6, 4, 161| ravidhau smaret //~tataḥ iha na bhavati, kr̥tamācaṣṭe 348 7, 1, 1 | pratijñānunāsikyāḥ pāṇinīyāḥ /~iha yuvor iti nirdeśād dvandvaikavadbhāvapakṣe 349 7, 1, 5 | aṅgena jhakāraviśeṣaṇaṃ kim ? iha mā bhūt, adya śvo vijaniṣyamāṇāḥ 350 7, 1, 6 | sānubandhagrahaṇam āṅlugartham /~tena+iha na bhavati, vyatiśeśyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 351 7, 1, 7 | lugvikaraṇasya grahaṇaṃ kim ? iha mā bhūt, vinte, vindāte, 352 7, 1, 11 | idamadasor eva kāt iti /~tataś ca+iha na syāt, sarvakaiḥ, viśvakaiḥ /~ 353 7, 1, 11 | sarvakaiḥ, viśvakaiḥ /~iha ca syād eva, ebhiḥ, amībhiḥ /~ 354 7, 1, 20 | sahacaritasya śaso grahaṇād iha na bhavati, kuṇḍaśo dadāti, 355 7, 1, 25 | pūrvasavarnadīrgho mā bhūt /~iha tu katarat paśya iti sthanivadbhāvād 356 7, 1, 52 | saptamīnirdeśaḥ uttarārthaḥ /~iha tu sarvanāmnaḥ iti pañcamīnirdeśāt 357 7, 1, 58 | grahaṇam /~dhātugrahaṇam ca+iha kriyate dhātūpadeśakāla 358 7, 1, 58 | asiddhatvān nalopo na bhavati /~iha kasmān na bhavati, bhettā, 359 7, 1, 73 | evam, tatra+eva kartavyam ? iha tu karaṇasya etat prayojanam, 360 7, 1, 73 | nuḍ vācya uttarārthaṃ tu iha kiñcit trapo iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 361 7, 1, 74 | kim ? trapuṇe /~jatune /~iha kasmān na bhavati, pīlurvr̥kṣaḥ, 362 7, 1, 74 | pravr̥ttinimatte tasya puṃvadbhāvaḥ /~iha tu vr̥kṣākr̥tiḥ pravr̥ttinimittaṃ 363 7, 1, 84 | dhātus tu sānubandhakaḥ, sa iha na gr̥hyate, akṣadyūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 364 7, 1, 88 | anuvartamānam api virodhād iha na sambadhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 365 7, 1, 89 | pumān, pumāṃsau, pumāṃsaḥ /~iha paramapumān iti prāg eva 366 7, 2, 3 | halsamudāyaparigrahārtham /~iha api syāt, arāṅkṣīt, asāṅkṣīt /~ 367 7, 2, 5 | yadi pūrvaṃ guṇaḥ syād iha ṇiśvigrahaṇam anarthakaṃ 368 7, 2, 5 | rthavān bhavati iti śakyam iha jāgr̥grahaṇam akartum ? 369 7, 2, 7 | atakṣīt /~arakṣīt /~atha+iha kasmān na bhavati acakāsīt 370 7, 2, 10 | py asya na dr̥śyate ? tad iha pāṭhasya prayojanaṃ cintyam /~ 371 7, 2, 10 | upadeśagrahaṇaṃ kim ? iha ca yathā syāt, laviṣyati, 372 7, 2, 10 | laviṣyati, paciṣyati /~iha ca mā bhūt, kartā kaṭān, 373 7, 2, 18 | nipātanam /~atiśayaś ca bhr̥śam iha+ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 374 7, 2, 20 | 161) iti repho na syāt, iha ca paridraḍhyya gata iti 375 7, 2, 20 | iti ṇerayādeśo na syāt, iha ca paridr̥ḍhasyāpatyaṃ pāridr̥ḍhī 376 7, 2, 23 | viśabdane iti curādiṣu /~tayor iha sāmānyena grahaṇam /~viśabdanapratiṣedhaś 377 7, 2, 26 | ktapratyayo dr̥śyate /~tadvad iha api ṇyarthavr̥tter eva ca 378 7, 2, 29 | ayaṃ seṭ, tayor ubhayor iha grahaṇam ity ubhayatra vibhāṣā 379 7, 2, 36 | tatparaparasya ca pratiṣedhārtham /~iha tu prasnavitevācarati iti 380 7, 2, 67 | ghaser api yadi grahaṇam iha na kriyate tadā dvirvacanāt 381 7, 2, 67 | eva na syāt, anackatvāt /~iha tu ghasigrahaṇād upadhālopam 382 7, 2, 68 | viviśvān /~viśinā sāhacaryād iha videstaudādikasya lābhārthasya 383 7, 2, 101| atijarāṃsi brāhmaṇakulāni /~iha atijarasaṃ brāhmaṇakulaṃ 384 7, 2, 102| tyadādīnāmatvamiṣyate /~iha na bhavati, bhavat - bhavān /~ 385 7, 2, 102| pāṭhādeva paryudastāḥ iti iha na bhavati, tyad, tyadau, 386 7, 3, 3 | viṣaya praklr̥ptyartham /~iha mā bhūt, dādhyaśviḥ, mādhvaśviḥ 387 7, 3, 21 | sūktahaviḥsambandhī, tatra ayaṃ vidhiḥ /~iha tu na bhavati, skandaviśākhau 388 7, 3, 27 | ārdhakauḍavikaḥ /~taparakaraṇaṃ kim ? iha mā bhūt, ardhakhāryāṃ bhavā 389 7, 3, 32 | dhātoḥ pratyaye vijñāyate /~iha na bhavati, vārtraghnam 390 7, 3, 34 | tamī ity atra yathā syāt, iha mā bhūt, yāmakaḥ, rāmakaḥ 391 7, 3, 37 | ovai śoṣaṇe ity asya api iha grahaṇam icchanti /~pā rakṣaṇe 392 7, 3, 45 | yattador upalakṣaṇametat /~iha api pratiṣedha iṣyate, yakāṃ 393 7, 3, 46 | strīpratyayasya pratipattyartham /~iha na bhavati, śubhaṃ yāti 394 7, 3, 47 | 3.48) ity eva siddhe yad iha grahaṇaṃ tadupasarjanārtham /~ 395 7, 3, 50 | uccāraṇārtho 'kāraḥ, tadā iha api akāra uccāraṇārthaḥ, 396 7, 3, 51 | pratipadoktayor grahaṇād iha na bhavati, āśiṣā carati 397 7, 3, 54 | vyavahite 'pi sati bhavati /~iha tu na bhavati, hananam icchati 398 7, 3, 55 | tasmād eva+etat kutvam /~iha na bhavati, hananīyitum 399 7, 3, 69 | odanaḥ /~bhojyā yavāgūḥ /~iha bhakṣyam abhyavahāryamātram /~ 400 7, 3, 72 | kakāravataḥ upādānaṃ kim ? iha mā bhūt, utsau /~utsāḥ /~ 401 7, 3, 75 | camer āṅpūrvasya grahaṇam /~iha mā bhūt, vamati /~vicamati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 402 7, 3, 76 | kim ? ākramate ādityaḥ /~iha utkrāma, saṅkrāma iti herluki 403 7, 3, 77 | iṣer udito grahaṇam /~iha mā bhūt, iṣyati, iṣṇāti 404 7, 3, 77 | iṣimuditaṃ na adhīyate te iha ca sūtre aci iti anuvartayanti /~ 405 7, 3, 84 | pratyaye saṅi iti vā ucyeta, iha api syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 406 7, 3, 89 | na abhyastasya ity etad iha anuvartate, yoyoti, roroti 407 7, 3, 96 | sthānivadbhāvapratiṣedha tena+iha na bhavati, āttha, abhūt 408 7, 3, 105| dīrghagrahaṇam iti vacanāt iha na bhavati, atikhaṭvena 409 7, 4, 1 | tatra kr̥te dvirvacanam /~iha tu mā bhavānaṭiṭat iti nityatvād 410 7, 4, 1 | uttarārtham avaśyaṃ kartavyaṃ tad iha api hrasvatvaṃ nivartayati 411 7, 4, 13 | sānubandhakasya grahaṇam iha bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 412 7, 4, 27 | ity etan nivr̥ttam, tena+iha api bhavati, piturāgataṃ 413 7, 4, 29 | aryāt /~smaryate /~smaryāt /~iha saṃskriyate, saṃskriyāt 414 7, 4, 58 | siddhe yad atragrahanam iha akriyate, tad viṣayāvadhāraṇārtham, 415 7, 4, 67 | sati samprasāranam iṣyate /~iha na bhavati, svāpayater ṇvul 416 7, 4, 71 | halgrahaṇena gr̥hyate, tena+iha api dvihalo 'ṅgasya nuḍāgamo 417 7, 4, 73 | iti kr̥tavikarananirdeśād iha na bhavati, anubabhūve kambalo 418 7, 4, 88 | dīrghasya asiddhatvāt iha labhutvaṃ na nivartate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 419 7, 4, 89 | anuvartamānam api vacanasāmarthyād iha na abhisambadhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 420 7, 4, 90 | rīgr̥tvata iti vaktavyam /~iha api yathā syāt, varīvr̥ścyate /~ 421 8, 1, 1 | ucyate ? na+evaṃ śakyam, iha hi na syāt prapacati prapacati 422 8, 1, 1 | prapacati prapacati iti /~iha drogdhā, droḍhā iti ghatvaḍhatvayoḥ 423 8, 1, 4 | kuta etat /~ābhīkṣṇyam iha nityatā /~ābhīkṣṇyaṃ ca 424 8, 1, 4 | pacati pacatitarām iti /~iha tu āḍhyataramāḍhyataramānaya 425 8, 1, 7 | kim ? upari candramāḥ /~iha kasmān na bhavati, upari 426 8, 1, 12 | bhedaḥ sādr̥śyaṃ ca /~tad iha sādr̥śyaṃ prakāro gr̥hyate /~ 427 8, 1, 12 | vaktavyam /~asmāt kārṣāpaṇād iha bhavadbhyām māṣaṃ māṣaṃ 428 8, 1, 12 | iti kim ? asmāt kārṣāpaṇād iha bhavadbhyāṃ māṣamekaṃ dehi, 429 8, 1, 12 | iti kim ? asmāt kārṣāpaṇād iha bhavadbhyāṃ māṣamekaṃ dehi /~ 430 8, 1, 12 | ḍājantasya dvirvacanam iṣyate /~iha na bhavati, dvitīyākaroti, 431 8, 1, 19 | nighātayuṣmadasmadādeśā vaktavyāḥ /~iha mā bhūvan, ayaṃ daṇḍo hara 432 8, 1, 19 | paca mama abhaviṣyati /~iha ca yathā syāt, iha devadatta 433 8, 1, 19 | abhaviṣyati /~iha ca yathā syāt, iha devadatta mātā te kathayati, 434 8, 1, 20 | sarvamapādādau iti sarvam iha sambadhyate /~grāmo vāṃ 435 8, 1, 20 | śrūyamāṇavibhaktyartham /~iha mā bhūt, ayaṃ yuṣmatputraḥ 436 8, 1, 26 | ananvādeś iti vaktavyam /~iha mā bhūt, atho grāme kambalaste 437 8, 1, 51 | anyasmin na bhavitavyam, iha tu yat loḍantasya kārakaṃ 438 8, 1, 52 | sarvagrahaṇānuvr̥ttestu iha bhavaty eva, āgaccha devadatta 439 8, 1, 56 | pratiṣedho bhavati, nānyaiḥ iti /~iha na bhavati, jāye svo rohāvaihi /~ 440 8, 1, 57 | devadattaḥ pacati pravacanam /~iha api gotrādayaḥ kutsanābhikṣṇyayoḥ 441 8, 1, 57 | pacatirūpam /~anudāttaḥ taddhita iha udāharaṇam, anyatra taddhitasvareṇa 442 8, 1, 57 | upasargagrahaṇaṃ draṣṭavyam /~iha mā bhūt, śuklīkaroti cana /~ 443 8, 1, 58 | ity atra ye nirdiṣṭāḥ, te iha parigr̥hyante /~caśabde 444 8, 1, 66 | vartate tatsarvaṃ yadvr̥ttam /~iha vr̥ttagrahaṇena tadvibhaktyantaṃ 445 8, 1, 67 | anantarapūjitapratipattyarthaṃ /~etad eva jñāpakam iha prakaraṇe pañcamīnirdeśe ' 446 8, 1, 68 | upasargagrahaṇam iṣyate /~iha na bhavati, yat kāṣṭhaṃ 447 8, 1, 72 | āmantritādyudāttatvaṃ bhavaty eva /~iha imaṃ me gaṅge yamune sarasvati 448 8, 2, 3 | punaḥ sakārādiḥ paṭhyate ? iha madhu ścyotati iti madhuścyut, 449 8, 2, 9 | START JKv_8,2.9:~ matoḥ iha kāryitvena upādānāt sāmarthyalabdhaṃ 450 8, 2, 9 | dr̥śyate sa yavādiṣu draṣṭavyaḥ iha nr̥mataḥ idaṃ nārmatam iti 451 8, 2, 12 | āsandīvat ity eta prapañcārtham iha paṭhyate /~aṣṭhīvat iti 452 8, 2, 15 | vidhayo vikalpyante iti iha na bhavati, saptarṣimantam, 453 8, 2, 18 | kr̥tasamprasāraṇasya lākṣaṇikatvāt iha kr̥paḥ iti grahaṇaṃ na asti /~ 454 8, 2, 23 | yavamān /~kr̥tavān /~hatavān /~iha śreyān, bhūyān iti rutvam 455 8, 2, 25 | sakārasya lopa iṣyate /~iha na bhavati, cakāddhi palitaṃ 456 8, 2, 26 | api sica eva lopaḥ, tena+iha na bhavati, somasut stotā, 457 8, 2, 27 | api sica eva lopaḥ, tena+iha na bhavati, dviṣṭarām, dviṣṭamām 458 8, 2, 29 | mahiṅo ṅakāreṇa pratyāhāraḥ /~iha mā bhūt, kaṣṭhaśakṣthātā 459 8, 2, 36 | anuvartate iti chagrahaṇam iha kriyate /~śakārāntānām liś - 460 8, 2, 42 | bhinnavadbhyām /~bhinnavadbhiḥ /~iha kr̥tasya apatyaṃ kārtiḥ 461 8, 2, 46 | api hi dhātvanukaraṇasya iha iyaṅā nirdeśaḥ /~kṣiyaḥ 462 8, 2, 56 | vicāraṇe ity asya vider iha grahaṇam iṣyate /~evaṃ hy 463 8, 2, 78 | ciriṇoti /~jiriṇoti /~iha kasmān na bhavati, rī gatau 464 8, 2, 83 | prayujyate tatra plutiḥ iṣyate /~iha na bhavati, devadatta kuśalyasi, 465 8, 2, 84 | ayaṃ plutaḥ iṣyate, tena+iha na bhavati, devadatta āgaccha //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 466 8, 2, 88 | eva ayaṃ plutaḥ iṣyate /~iha hi na bhavati, ye devāso 467 8, 2, 92 | ayaṃ pluta iṣyate /~tena iha na bhavati, agnīdagnīn vi 468 8, 2, 92 | sāhasamanicchatā vibhāṣa vijñeyaḥ iti /~iha tu, uddhara3 uddhara, abhihara3 469 8, 2, 98 | prayogāpekṣaṃ pūrvatvam /~iha bhāṣāgrahaṇāt pūrvayogaś 470 8, 2, 107| padāntagrahaṇaṃ tu kartavyam /~iha mā bhūt, bhadraṃ karoṣi 471 8, 2, 108| bhavati //~kiṃ nu yaṇā bhavati iha na siddhaṃ yvāvidutoryadayaṃ 472 8, 3, 1 | matvantasya tāvat - indra marutva iha pāhi somam /~harivo medinaṃ 473 8, 3, 9 | iti prakr̥tatvād r̥kpādaḥ iha gr̥hyate /~paridhīṃrati /~ 474 8, 3, 15 | nayati /~vāyur nayati /~iha nr̥kuṭyāṃ bhavaḥ nārkuṭaḥ, 475 8, 3, 17 | lopaḥ aśi hali yathā syāt, iha mā bhūt, vr̥kṣaṃ vr̥ścati 476 8, 3, 21 | lākṣaṇikatvād veñādeśasya grahaṇam iha na asti, uttarārthaṃ padagrahaṇaṃ 477 8, 3, 28 | jhayaḥ iti tad vijñāyate /~iha mā bhūt, purā krūrasya visr̥po 478 8, 3, 32 | iti kim ? pratyaṅ karoti /~iha paramadaṇḍinau, paramadaṇdinā 479 8, 3, 38 | padādāvityanavyayasya+iti vaktavyam /~iha mā bhūt, prātaḥ kalpam, 480 8, 3, 38 | payaskāmyati /~yaśaskāmyati /~iha ma bhūt, gīḥ kāmyati /~dhūḥ 481 8, 3, 44 | tvamudakam /~sāmarthyam iha vyapekṣā, na punar ekārthībhāvaḥ, 482 8, 3, 56 | rūpaṃ tatra yathā syāt, iha mā bhūt jalāsāham /~turāsāham /~ 483 8, 3, 58 | ṣatvamiṣyate, na samastaiḥ /~tena iha na bhavati, niṃsse, niṃssvaḥ 484 8, 3, 61 | tuṣṭāva ity atra na syāt, iha ca syād eva sisikṣati iti /~ 485 8, 3, 67 | paritaṣṭambha /~aprateḥ ity etad iha na anuvartate, tena etad 486 8, 3, 79 | ity eva, āsiṣīdhvam /~atha iha kathaṃ bhavitavyam, upadidīyidhve ? 487 8, 3, 82 | dīghāt somasya iṣyate /~tena iha na bhavati, agnisomau māṇavakau /~ 488 8, 3, 104| pi yat pūrvapadaṃ tadapi iha gr̥hyate /~triḥ ṣamr̥ddhatvāya, 489 8, 3, 105| 8,3.105:~ suñ iti nipāta iha gr̥hyate, tasya pūrvapadasthānnimittāt 490 8, 3, 117| abhyasīdat /~sadiṣvañjor iti tad iha na anuvartate /~sāmānyena+ 491 8, 4, 2 | vyavāyopalakṣaṇārthatvād aḍādīnām iha vyastaiḥ samastair vyavāye ' 492 8, 4, 6 | dvyakṣaratryakṣarebhya iti vaktavyam /~iha mā bhūt, devadāruvanam /~ 493 8, 4, 6 | bhede vr̥kṣavanaspatyor iha bhedena grahaṇaṃ draṣtavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 494 8, 4, 11 | tasya+idaṃ ṇatvam iṣyati /~iha hina bhavati, gargāṇāṃ bhaginī 495 8, 4, 18 | upadeśagrahaṇaṃ kim ? iha ca pratiṣedho yathā syāt, 496 8, 4, 18 | pranicakhāda, pranipekṣyati iti /~iha ca mā bhūt, praṇiveṣṭā /~ 497 8, 4, 20 | ṇakārādeśo yathā syāt /~iha mā bhūt, paryaniti iti /~ 498 8, 4, 31 | ijupadhasya sarvasya halantatvād iha halgrahaṇamādiviśeṣaṇam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 499 8, 4, 32 | halaḥ iti vartate, tena iha sāmarthyāt tadantavidhiḥ /~ 500 8, 4, 35 | saptamīsamāso 'yam, tena iha na bhavati, susarpiṣkeṇa /~