Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vivaksitam 9
vivaksitatvad 1
vivaksitatvat 2
vivaksite 19
vivaksito 1
vivaksyate 7
vivaksyte 1
Frequency    [«  »]
19 vacane
19 vacye
19 vibhakti
19 vivaksite
19 vrrddhi
19 vrrsala
19 yasmat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vivaksite

   Ps, chap., par.
1 2, 3, 52 | karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /~ 2 2, 3, 53 | karmaṇi kārake śeṣatvena vivakṣite pratiyatne gamyamāne ṣaṣṭhī 3 2, 3, 54 | karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /~ 4 2, 3, 55 | karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /~ 5 3, 4, 71 | tasminn ādikarmaṇi bhūtatvena vivakṣite yaḥ kto vihitaḥ, tasya ayam 6 4, 1, 90 | prāgdīvyatīye ajādau pratyaye vivakṣite buddhisthe 'nutpanna eva 7 4, 1, 90 | phāṇṭāgr̥taḥ /~tasya chāatrāḥ iti vivakṣite 'rthe buddhisthe yuva-pratyaysya 8 4, 1, 91 | prāgdīvyatīye 'jādau pratyaye vivakṣite 'nyatarasyāṃ lug bhavati /~ 9 4, 1, 93 | gotram (*4,1.162) /~tasman vivakṣite bhedena pratyapatyaṃ pratyayotpatti- 10 4, 1, 93 | niyamyate /~athavā gotrāpatye vivakṣite eka eva śabdaḥ prathamā 11 4, 1, 94 | api niyamaḥ /~yūny apatye vivakṣite gotrād eva pratyayo bhavati, 12 4, 3, 50 | paṭhyate, tatra phale r̥ṇatvena vivakṣite 'ṇaṃ bādhitvā ṭhañ eva yathā 13 4, 3, 163| utpannasya phale tadviṣaye vivakṣite lug bhavati /~āmalakyāḥ 14 4, 3, 164| phale vikārāvayavatvena vivakṣite aṇ pratyayo bhavati /~año ' 15 4, 4, 109| sūtreṇa yakārādau pratyaye vivakṣite prāg eva samānasya sabhāvaḥ /~ 16 5, 1, 12 | prakr̥ter ananyārthatve vivakṣite /~pratyayārthasya ca tadarthatve 17 5, 1, 14 | carmaṇy api prakr̥titvena vivakṣite pūrvavipratiṣedhād ayam 18 5, 4, 57 | iti viṣayasaptamī /~ḍāci vivakṣite dvirvacanam eva pūrvaṃ kriyate, 19 8, 1, 7 | eteṣāṃ dve bhavataḥ sāmīpye vivakṣite /~sāmīpyaṃ pratyāsattiḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL