Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vivaksitam 9 vivaksitatvad 1 vivaksitatvat 2 vivaksite 19 vivaksito 1 vivaksyate 7 vivaksyte 1 | Frequency [« »] 19 vacane 19 vacye 19 vibhakti 19 vivaksite 19 vrrddhi 19 vrrsala 19 yasmat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vivaksite |
Ps, chap., par.
1 2, 3, 52 | karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /~ 2 2, 3, 53 | karmaṇi kārake śeṣatvena vivakṣite pratiyatne gamyamāne ṣaṣṭhī 3 2, 3, 54 | karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /~ 4 2, 3, 55 | karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /~ 5 3, 4, 71 | tasminn ādikarmaṇi bhūtatvena vivakṣite yaḥ kto vihitaḥ, tasya ayam 6 4, 1, 90 | prāgdīvyatīye ajādau pratyaye vivakṣite buddhisthe 'nutpanna eva 7 4, 1, 90 | phāṇṭāgr̥taḥ /~tasya chāatrāḥ iti vivakṣite 'rthe buddhisthe yuva-pratyaysya 8 4, 1, 91 | prāgdīvyatīye 'jādau pratyaye vivakṣite 'nyatarasyāṃ lug bhavati /~ 9 4, 1, 93 | gotram (*4,1.162) /~tasman vivakṣite bhedena pratyapatyaṃ pratyayotpatti- 10 4, 1, 93 | niyamyate /~athavā gotrāpatye vivakṣite eka eva śabdaḥ prathamā 11 4, 1, 94 | api niyamaḥ /~yūny apatye vivakṣite gotrād eva pratyayo bhavati, 12 4, 3, 50 | paṭhyate, tatra phale r̥ṇatvena vivakṣite 'ṇaṃ bādhitvā ṭhañ eva yathā 13 4, 3, 163| utpannasya phale tadviṣaye vivakṣite lug bhavati /~āmalakyāḥ 14 4, 3, 164| phale vikārāvayavatvena vivakṣite aṇ pratyayo bhavati /~año ' 15 4, 4, 109| sūtreṇa yakārādau pratyaye vivakṣite prāg eva samānasya sabhāvaḥ /~ 16 5, 1, 12 | prakr̥ter ananyārthatve vivakṣite /~pratyayārthasya ca tadarthatve 17 5, 1, 14 | carmaṇy api prakr̥titvena vivakṣite pūrvavipratiṣedhād ayam 18 5, 4, 57 | iti viṣayasaptamī /~ḍāci vivakṣite dvirvacanam eva pūrvaṃ kriyate, 19 8, 1, 7 | eteṣāṃ dve bhavataḥ sāmīpye vivakṣite /~sāmīpyaṃ pratyāsattiḥ