Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vacyati 1 vacyatvena 3 vacyayam 1 vacye 19 vada 11 vadah 11 vadakasabdasya 1 | Frequency [« »] 19 upatisthate 19 vacanad 19 vacane 19 vacye 19 vibhakti 19 vivaksite 19 vrrddhi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vacye |
Ps, chap., par.
1 2, 2, 26 | diṅnāmāni subantāni antarāle vācye samasyante, bahuvrīhiś ca 2 3, 3, 18 | START JKv_3,3.18:~ bhāve vācye dhātoḥ ghañ pratyayo bhavati /~ 3 3, 3, 42 | itaro gr̥hyate /~saṅghe vācye cinoter dhātoḥ ghañ pratyayo 4 3, 3, 43 | patyayo bhavati strīliṅge vācye /~tac ca bhāve /~cakāro 5 3, 3, 79 | śabdau nipātyete agāraikadeśe vācye /~praghaṇaḥ, praghāṇaḥ /~ 6 3, 3, 169| tadyogyaḥ /~arhe kartari vācye gamyamāne vā dhātoḥ kr̥tya- 7 3, 3, 170| ādhamarṇyaviśiṣṭe ca kartari vācye dhātoḥ ṇiniḥ pratyayo bhavati /~ 8 3, 4, 23 | pratyayau na bhavato 'nākāṅkṣe vācye /~yatra pūrvottare kriye 9 4, 1, 23 | taddhitaluki sati kṣetre vācye ṅīp pratyayo na bhavati /~ 10 4, 1, 98 | eva /~gotrasañjñake 'patye vācye kuñjādibhyaḥ cphañ pratyayo 11 4, 1, 106| yathāsaṅkhyam brāhmaṇe kauśike vācye /~mādhvyo bhavati bāhmaṇaḥ 12 4, 1, 120| dāradaḥ iti /~vaḍavāyā vr̥ṣe vācye /~vāḍaveyo vr̥ṣaḥ smr̥taḥ /~ 13 4, 2, 76 | sauvīre strīliṅge deśe vācye sālve prāci /~sauvīre tāvat - 14 4, 2, 144| pratyayo bhavati vā amanuṣye vācye /~pūrveṇa nitye prāpte vikalpa 15 4, 4, 122| ṣaṣṭhīsamarthebhyaḥ praśasye vācye yat pratyayo bhavati /~praśaṃsanaṃ 16 4, 4, 140| 140:~ vasu-śabdāt samūhe vācye yat pratyayo bhavati, cakārānmayaḍarthe 17 5, 2, 89 | nipātyete, paryavasthātari vācye /~paryavasthātā pratipakṣaḥ, 18 5, 2, 91 | pratyayo bhavati draṣṭari vācye /~sañjñāgrahaṇam abhidheyaniyama- 19 8, 3, 93 | nipātyate vr̥kṣe āsane ca vācye /~vipūrvasya str̥ṇāteḥ ṣatvaṃ