Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vacyati 1
vacyatvena 3
vacyayam 1
vacye 19
vada 11
vadah 11
vadakasabdasya 1
Frequency    [«  »]
19 upatisthate
19 vacanad
19 vacane
19 vacye
19 vibhakti
19 vivaksite
19 vrrddhi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vacye

   Ps, chap., par.
1 2, 2, 26 | diṅnāmāni subantāni antarāle vācye samasyante, bahuvrīhiś ca 2 3, 3, 18 | START JKv_3,3.18:~ bhāve vācye dhātoḥ ghañ pratyayo bhavati /~ 3 3, 3, 42 | itaro gr̥hyate /~saṅghe vācye cinoter dhātoḥ ghañ pratyayo 4 3, 3, 43 | patyayo bhavati strīliṅge vācye /~tac ca bhāve /~cakāro 5 3, 3, 79 | śabdau nipātyete agāraikadeśe vācye /~praghaṇaḥ, praghāṇaḥ /~ 6 3, 3, 169| tadyogyaḥ /~arhe kartari vācye gamyamāne dhātoḥ kr̥tya- 7 3, 3, 170| ādhamarṇyaviśiṣṭe ca kartari vācye dhātoḥ ṇiniḥ pratyayo bhavati /~ 8 3, 4, 23 | pratyayau na bhavato 'nākāṅkṣe vācye /~yatra pūrvottare kriye 9 4, 1, 23 | taddhitaluki sati kṣetre vācye ṅīp pratyayo na bhavati /~ 10 4, 1, 98 | eva /~gotrasañjñake 'patye vācye kuñjādibhyaḥ cphañ pratyayo 11 4, 1, 106| yathāsaṅkhyam brāhmaṇe kauśike vācye /~mādhvyo bhavati bāhmaṇaḥ 12 4, 1, 120| dāradaḥ iti /~vaḍavāyā vr̥ṣe vācye /~vāḍaveyo vr̥ṣaḥ smr̥taḥ /~ 13 4, 2, 76 | sauvīre strīliṅge deśe vācye sālve prāci /~sauvīre tāvat - 14 4, 2, 144| pratyayo bhavati amanuṣye vācye /~pūrveṇa nitye prāpte vikalpa 15 4, 4, 122| ṣaṣṭhīsamarthebhyaḥ praśasye vācye yat pratyayo bhavati /~praśaṃsanaṃ 16 4, 4, 140| 140:~ vasu-śabdāt samūhe vācye yat pratyayo bhavati, cakārānmayaḍarthe 17 5, 2, 89 | nipātyete, paryavasthātari vācye /~paryavasthātā pratipakṣaḥ, 18 5, 2, 91 | pratyayo bhavati draṣṭari vācye /~sañjñāgrahaṇam abhidheyaniyama- 19 8, 3, 93 | nipātyate vr̥kṣe āsane ca vācye /~vipūrvasya str̥ṇāteḥ ṣatvaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL