Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vacanau 1
vacanavamam 1
vacanavivaksarthah 1
vacane 19
vacanebhyah 1
vacanebhyas 1
vacanena 3
Frequency    [«  »]
19 udattatvam
19 upatisthate
19 vacanad
19 vacane
19 vacye
19 vibhakti
19 vivaksite
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vacane

   Ps, chap., par.
1 1, 2, 52 | teṣām api ca yuktavad vyakti-vacane bhavataḥ jātiṃ varjayitvā /~ 2 1, 4, 89 | āṅ maryādā-vacane || PS_1,4.89 ||~ _____START 3 1, 4, 89 | āṅ ity eṣā śabdo maryādā-vacane karmapravacanīya-sañjño 4 1, 4, 89 | ā mathurāyāḥ /~maryādā-vacane iti kim ? īṣad-arthe kriyāyoge 5 2, 1, 33 | kr̥tyair adhika-ārtha-vacane || PS_2,1.33 ||~ _____START 6 3, 1, 95 | kr̥tyair adhika-ārtha-vacane (*2,1.33), kr̥tyānāṃ kartari 7 3, 2, 112| abhijñā-vacane lr̥ṭ || PS_3,2.112 ||~ _____ 8 3, 2, 114| ubhayatra vibhāśeyam /~abhijñā-vacane upapade yac-chabda-sahite 9 3, 2, 120| nanau pr̥ṣṭa-prati-vacane || PS_3,2.120 ||~ _____ 10 3, 3, 133| kṣipra-vacane lr̥ṭ || PS_3,3.133 ||~ _____ 11 3, 3, 134| āśaṃsā-vacane liṅ || PS_3,3.134 ||~ _____ 12 3, 3, 136| bhaviṣyati maryādā-vacane 'varasmin || PS_3,3.136 ||~ _____ 13 3, 3, 136| bhaviṣyati kāle maryādā-vacane satyavarasmin pravibhāge ' 14 3, 3, 137| 137:~ bhaviṣyati maryādā-vacane 'varasmin iti vartate /~ 15 3, 3, 138| 138:~ bhaviṣyati maryādā-vacane kālavibhāge ca anahorātrāṇām 16 3, 3, 155| vibhāṣā dhātau sambhāvana-vacane 'yadi || PS_3,3.155 ||~ _____ 17 3, 3, 155| sambhāvana-vacanaḥ /~sambhāvana-vacane dhātāv upapade yac chabda- 18 5, 3, 26 | pr̥cchasi ity arthaḥ /~prakāra-vacane - kathā devā āsan purāvidaḥ /~ 19 5, 3, 69 | viśeṣaḥ prakāraḥ, tasya vacane /~prakr̥tyartheviśeṣaṇam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL