Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vacana 14 vacanabadham 1 vacanabhavah 1 vacanad 19 vacanadasya 1 vacanady 1 vacanah 12 | Frequency [« »] 19 tilopah 19 udattatvam 19 upatisthate 19 vacanad 19 vacane 19 vacye 19 vibhakti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vacanad |
Ps, chap., par.
1 1, 1, 45 | dvirvacanaṃ na syād asmād vacanād bhavati /~varevidhiḥ -- 2 1, 1, 45 | kāro hal-paraḥ iti, asmād vacanād bhavati /~jaś-vidhiḥ -- 3 1, 1, 45 | kārasya jaśtvaṃ na syāt, asmād vacanād bhavati /~samanā gdhiḥ /~ 4 1, 1, 45 | iti jaśtvaṃ na syāt, asmād vacanād bhavati /~carvidhiḥ -- carvidhiṃ 5 1, 1, 45 | kārasya cartvaṃ na syād, asmād vacanād bhavati /~śāsi-vasi-ghasīnāṃ 6 1, 1, 45 | iti cartvaṃ na syāt, asmād vacanād bhavati /~svara-dīrghaya- 7 1, 1, 45 | dvirvacanaṃ na syāt, asmād vacanād bhavati /~ṇi-lopaḥ -- āṭ- 8 1, 4, 1 | gurusañjñā ca /~ekā sañjñā iti vacanād gurusañjñā eva bhavati /~ 9 3, 2, 53 | bahulam (*3,3.113) iti bahula-vacanād aṇ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 4, 2, 130| kacchādiṣv api paṭhyate, tatra vacanād aṇ api bhaviṣyati /~saiṣā 11 6, 1, 8 | vācya ūrṇorṇuvadbhāvaḥ iti vacanād ūrṇoteḥ ijādeḥ iti ām na 12 6, 1, 31 | samprasāraṇāśrayaṃ ca balīyo bhavati iti vacanād antaraṅgam api vr̥ddhyādikaṃ 13 6, 1, 200| paryāyanivr̥ttayartham /~ekavarjam iti vacanād yaugapadyaṃ na syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 3, 9 | sthiraḥ (*8,3.95) ity ata eva vacanād aluk /~adantāt - araṇyetilakāḥ /~ 15 6, 4, 3 | kr̥te dīrghe na nuṭ bhavet /~vacanād yatra tannāsti nopadhāyāśca 16 7, 3, 44 | sthānivadbhavati iti vyavadhānam eva ? vacanād vyavadhānamīdr̥śaṃ yat sthānivadbhāvakr̥tam 17 7, 3, 113| ṅyābgrahaṇe adīrghaḥ iti vacanād yāḍāgamo na bhavati, kr̥te 18 8, 2, 3 | bhavati /~antaraṅga iti vacanād bahiraṅgasya asiddhatvam 19 8, 2, 30 | kruñcā ity atra siṅi iti vacanād ñakārasya cakāre jhali kutvaṃ