Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] upatape 3 upatapo 1 upatiram 1 upatisthate 19 upatisthati 3 upatisthete 1 upatrimsah 1 | Frequency [« »] 19 thaño 19 tilopah 19 udattatvam 19 upatisthate 19 vacanad 19 vacane 19 vacye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upatisthate |
Ps, chap., par.
1 1, 1, 45| tatra vidhau vākya-artha upatiṣṭhate ṣyaṅaḥ samprasāraṇaṃ putra- 2 1, 3, 11| adhikr̥tatvād uttaratra+upatiṣṭhate /~pratijñā-svaritāḥ pāṇinīyāḥ /~ 3 1, 3, 25| bhavati /~aindryā gārhapatyam upatiṣṭhate /~āgneyyā ānīghram upatiṣṭhate /~ 4 1, 3, 25| upatiṣṭhate /~āgneyyā ānīghram upatiṣṭhate /~mantrakaraṇe iti kim ? 5 1, 3, 25| devapūjāyām --ādityam upatiṣṭhate /~saṅgatakaraṇe -- rathikān 6 1, 3, 25| saṅgatakaraṇe -- rathikān upatiṣṭhate /~mitrakaraṇe -- mahāmātrān 7 1, 3, 25| mitrakaraṇe -- mahāmātrān upatiṣṭhate /~mitrakaraṇasaṅgatakaraṇayoḥ 8 1, 3, 25| tad-yathā, gaṅgā yamunām upatiṣthate /~mitrakaraṇaṃ tu vināpy 9 1, 3, 25| ayaṃ panthāḥ strughnam upatiṣṭhate /~ [#58]~ vā lipsāyāmiti 10 1, 3, 25| bhikṣuko brāhmaṇa-kulam upatiṣthate, upatiṣṭhati iti vā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 1, 3, 26| bhavati /~yāvad bhuktam upatiṣṭhate /~yāvad odanum upatiṣṭhate /~ 12 1, 3, 26| upatiṣṭhate /~yāvad odanum upatiṣṭhate /~bhuktam iti bhāve kta- 13 2, 4, 19| adhikāro 'yam uttarasūtreṣu upatiṣṭhate /~nañ-samāsaṃ karmadhārayaṃ 14 3, 1, 2 | ayam apy adhikāro yoge yoge upatiṣṭhate, paribhāṣā vā /~paraś ca 15 3, 2, 4 | dhātuṣu krmaṇi ity etad upatiṣṭhate /~anyatra supi iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 3, 2, 45| JKv_3,2.45:~ atra supi ity upatiṣṭhate /~āśita-śabde subante upapade 17 3, 4, 67| nirdeśo nāsti tatra+idam upatiṣṭhate, arthākāṅkṣatvāt /~na khyunnādi- 18 4, 4, 46| sevakaḥ /~svāminaḥ kāryeṣu na+upatiṣṭhate ity arthaḥ /~kukkuṭī-śabdena 19 8, 3, 1 | kim ? ya evaṃ vidvān agnim upatiṣṭhate /~chandasi iti kim ? he