Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
udattat 3
udattattvam 1
udattatvad 2
udattatvam 19
udattatve 5
udattatvena 1
udattau 7
Frequency    [«  »]
19 tadantad
19 thaño
19 tilopah
19 udattatvam
19 upatisthate
19 vacanad
19 vacane
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

udattatvam

   Ps, chap., par.
1 1, 1, 21 | kartavyam ity atra pratyaya-ādy-udāttatvaṃ bhavati, evam aupagavam 2 1, 1, 41 | 167) ity uttarapada-anta-udāttatvaṃ prāptam, na-avyaya-dik-śabda (* 3 1, 2, 37 | iti svaritatve prāpte idam-udāttatvaṃ vidhīyate /~tena dvāvapy- 4 2, 1, 48 | parigraha-arthaḥ, pūrvapadādy-udāttatvaṃ yathā sayāt iti /~yuktarohyādiṣu 5 3, 1, 44 | akārṣīt /~ahārṣīt /~āgamān udāttatvaṃ hi pratyaya-svaram iva citsvaram 6 3, 3, 76 | udātta-nivr̥̄ttisvareṇa apa udāttatvaṃ bhavati /~vadhaś corāṇām /~ 7 4, 1, 37 | vr̥ṣākapi-śabdo madyodātta udāttatvaṃ prayojayati /~agny-ādiṣu 8 4, 1, 42 | utsādipāṭhādañi kr̥te ṅīpādy-udāttatvaṃ bhavati /~kuṇḍī bhavati, 9 5, 2, 44 | codāttaḥ /~vacanasāmarthyādāder udāttatvaṃ vijñāyate /~ubhaśabdo yati 10 5, 4, 113| tatra yasmin pakṣe na asty udāttatvaṃ tatra ṅīpi sati udāttanivr̥ttisvarasya 11 6, 1, 5 | abhyastānām ādiḥ iti samudāye udāttatvaṃ yathā syāt, pratyekaṃ paryāyeṇa 12 6, 1, 158| nimittamāmaḥ, tasya yad udāttatvaṃ tanaprasvareṇa bādyate /~ 13 6, 1, 169| 2.172) ity uttarapadānta-udāttatvaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 6, 1, 172| asya apavādo vibhaktir eva+udāttatvaṃ vidhīyate /~dīrghāt iti 15 6, 1, 173| udāttena+udāttaḥ (*8,2.5) ity udāttatvam , tasya pūrvatra asiddhatvam 16 6, 1, 182| tu bhavaty eva vibhakter udāttatvam /~prācā /~prāce /~prāgbhyām /~ 17 6, 1, 187| ādyudāttatve 'niṭaḥ pitaḥ pakṣe udāttatvaṃ vaktavyam /~ hi karṣam, 18 6, 1, 215| indhāne sarvathā aprāptam udāttatvaṃ pakṣe vidhīyate /~veṇur 19 6, 1, 216| nta udāttaḥ (*6,1.159) ity udāttatvam eva bhavati /~kuhaḥ, kuhaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL