Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tilodari 1
tilopabhavah 1
tilopadikam 1
tilopah 19
tilopam 1
tiloparthah 1
tilopartham 1
Frequency    [«  »]
19 samartha
19 tadantad
19 thaño
19 tilopah
19 udattatvam
19 upatisthate
19 vacanad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tilopah

   Ps, chap., par.
1 4, 3, 108| lāṅgaliśilāliśikhaṇḍisūkarasadmasuparvaṇām upasaṅkhyānam /~iti ṭilopaḥ /~athāṇ-grahaṇaṃ kim, yathāprāptam 2 4, 3, 134| āśmaḥ /~aśmano vikāre /~iti ṭilopaḥ pākṣikaḥ /~bhāsmanaḥ /~mārttikaḥ /~ 3 5, 1, 24 | viṃśater ḍiti (*6,4.142) iti tilopaḥ /~asañjñāyām iti kim ? viṃśatikaḥ /~ 4 5, 1, 59 | nipātanāt siddham /~pañcānā ṭilopaḥ tiś ca pratyayaḥ /~pañca 5 5, 1, 94 | taddhite (*6,4.144) iti ṭilopaḥ /~avāntaradīkṣādibhyo ḍinirvaktavyaḥ /~ 6 5, 1, 122| 154), ṭeḥ (*6,4.155) iti ṭilopaḥ /~ra r̥to halader laghoḥ (* 7 5, 4, 84 | abhidheyā bhavati /~acpratyayaḥ, ṭilopaḥ, samāsaś ca nipātyate /~ 8 6, 1, 68 | kārīṣagandhyā /~halantād eva tilopaḥ silopaś ca /~tatra tilopastāvat - 9 6, 2, 10 | aṅgaliśilāliśikhaṇḍisūkarasadmasuparvaṇām upasaṅkhyānam iti ṭilopaḥ /~tad evaṃ kalāpaśabdo ' 10 6, 2, 37 | sabrahmacāripīṭhasarpi ity ādinopasaṅkhyānena ṭilopaḥ /~kaṭhakauthumāḥ /~kuthuminā 11 6, 2, 37 | 4,1.83), tasya pūrvavat ṭilopaḥ /~kauthumalaukākṣāḥ /~lokākṣeṇa 12 6, 3, 109| iti mayūraḥ /~rauter aci ṭilopaḥ /~mahīśabdasya mayūbhāvaḥ /~ 13 6, 4, 144| ity evam ādiṣu na dr̥śyate ṭilopaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 4, 155| prathayati /~mradayati /~ṭilopaḥ - paṭunācaṣṭe paṭayati /~ 15 6, 4, 172| taddhite (*6,4.144) ity eva ṭilopaḥ siddhaḥ ? satyam etat /~ 16 7, 1, 30 | kurvanti /~yeṣāṃ tu śeṣelopaḥ ṭilopaḥ, teṣām abhyamādeśa eva /~ 17 7, 3, 4 | sauvaḥ /~avyayānāṃ bhamātre ṭilopaḥ /~svargamanam āha sauvargamanikaḥ /~ 18 8, 1, 29 | sarvatāsir eva udāttaḥ /~yatra tu ṭilopaḥ, tatra udāttanivr̥ttisvaro 19 8, 2, 1 | ḍhatvadhatvaṣṭutvaḍhalopānām asiddhatvāṇ ṇau ca yaḥ ṭilopaḥ, tasya sthānivadbhāvāt tha


IntraText® (V89) Copyright 1996-2007 EuloTech SRL