Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tadant 1
tadanta 7
tadantac 3
tadantad 19
tadantadi 1
tadantagrahanam 5
tadantagrahanasya 1
Frequency    [«  »]
19 sabdas
19 sakaro
19 samartha
19 tadantad
19 thaño
19 tilopah
19 udattatvam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tadantad

   Ps, chap., par.
1 2, 4, 60 | JKv_2,4.60:~ gotre ya tadantād yuva-pratyayasya lug bhavati /~ 2 4, 1, 24 | pramāṇe yaḥ puruṣa-śabdaḥ, tadantād dvigoḥ taddhitaluki sati 3 4, 1, 154| ādihyo ṇyaḥ (*4,1.151) , tadantād iñaiva bhavitavyam /~tathā 4 5, 2, 46 | viṃśateś ca /~viśaṃ śatam /~tadantād api iti vaktavyam /~ekaviṃśaṃ 5 5, 3, 118| abhijito 'patyam ity aṇ, tadantād yañ /~ [#557]~ ābhijityaḥ, 6 5, 4, 46 | atigrahādiviṣaye tr̥tīyā tadantād tasiḥ pratyayo bhavati, 7 5, 4, 47 | tr̥tīyā vibhaktir akartari tadantād tasiḥ pratyayo bhavati /~ 8 5, 4, 49 | śabdād ṣaṣthī vibhaktiḥ, tadantād tasiḥ pratyayo bhavati 9 5, 4, 109| annantaṃ yad napuṃsakaṃ tadantād avyayībhāvāt anyatarasyāṃ 10 5, 4, 115| dvitribhyāṃ paro yo mūrdhanśabdaḥ tadantād bahuvrīheḥ ṣapratyayaḥ bhavati 11 5, 4, 117| etābhyāṃ paro yo lomanśabdaḥ tadantād bahuvrīheḥ ap pratyayo bhavati /~ 12 5, 4, 121| parau yau hali-sakthi-śabdau tadantad bahuvrīher anyatarasyām 13 5, 4, 122| parau yau prajā-medhā-śabdau tadantād bahuvrīheḥ nityam asic pratyayo 14 5, 4, 124| kevalād yo dharmaśabdaḥ tadantād bahuvrīheḥ anic pratyayo 15 5, 4, 124| dharmaśabdo na padasamudāyāt, tadantād bhauvrīheḥ pratyayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 5, 4, 157| yo bhrātr̥śabdo vartate tadantād bahuvrīheḥ kap pratyayo 17 5, 4, 159| svāṅge yau nāḍīt-antrī-śabdau tadantād bahuvrīheḥ kap pratyayo 18 6, 1, 177| viśeṣyate /~matupi yo hrasvaḥ, tadantād antodāttād anyatarasyāṃ 19 7, 1, 22 | nava /~daśa /~ṣaṭpradhānāt tadantād api bhavati /~uttamaṣat /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL