Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samarnah 1
samarohaparinaham 1
samarpanena 1
samartha 19
samarthabhyam 5
samarthad 11
samarthadhikarah 1
Frequency    [«  »]
19 rthah
19 sabdas
19 sakaro
19 samartha
19 tadantad
19 thaño
19 tilopah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samartha

   Ps, chap., par.
1 2, 1, 1 | kaṣṭaṃ śritaḥ kaṣṭaśritaḥ /~samartha-grahaṇaṃ kim ? paśya devadatta 2 2, 1, 1 | khaṇḍaḥ śaṅkulākhaṇḍaḥ /~samartha-grahaṇaṃ kim ? kiṃ tvaṃ 3 2, 1, 1 | yūpāya dāru yūpadāru /~samartha-grahaṇaṃ kim ? gaccha tvaṃ 4 2, 1, 1 | vr̥kebhyo bhayaṃ vr̥kabhayam /~samartha-grahaṇaṃ kim ? gaccha tvaṃ 5 2, 1, 1 | rājñaḥ puruṣaḥ rājapuruṣaḥ /~samartha-grahaṇaṃ kim ? bhāryā rājñaḥ, 6 2, 1, 1 | akṣeṣu śauṇḍaḥ akṣaśauṇḍaḥ /~samartha-grahaṇaṃ kim ? śaktastvaṃ 7 3, 1, 92| anvarthasañjñā-vijñāne sati samartha-paribhāṣāvyāpāra-artham /~ 8 4, 1, 1 | grahaṇaṃ kartavyam, itarathā hi samartha-viśeṣaṇam etat syāt /~atha 9 4, 2, 24| iti prakr̥te punaḥ samartha-vibhakti nirdeśaḥ sañjñā- 10 4, 2, 68| kartari ca yathāyogaṃ tr̥tīyā samartha-vibhaktiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 2, 94| teṣāṃ tu jātādayo 'rthāḥ samartha-vibhaktayaś ca purastād 12 4, 3, 24| aluk /~yadā tu na saptamī samartha-vibhaktiḥ pūrvāhṇaḥ soḍhaḥ 13 4, 3, 25| teṣām ataḥ prabhr̥ti arthāḥ samartha-vibhaktayaḥ ca nirdiśyante /~ 14 4, 3, 95| START JKv_4,3.95:~ samartha-vibhaktiḥ pratyayārthaś 15 4, 4, 84| tr̥nnantaṃ, tena dvitīyā samarthā vibhaktir yujyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 16 4, 4, 93| pratyayārthasāmarthyalabhyā samartha-vibhaktiḥ /~chandaḥ-śabdāt 17 5, 1, 37| prakr̥tāḥ /~teṣām itaḥ prabhr̥ti samartha-vibhaktayaḥ pratyayārthāś 18 5, 1, 37| iti mūlyāt karaṇe tr̥tīyā samartha-vibhaktiḥ /~anyatrān abhidhānān 19 5, 1, 52| 5,1.52:~ tat iti dvitīyā samartha-vibhaktir anuvartate /~tad


IntraText® (V89) Copyright 1996-2007 EuloTech SRL