Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sabdarupany 1 sabdarupapeksaya 1 sabdarupe 2 sabdas 19 sabdasamghatayoh 1 sabdasañjñartham 1 sabdasañjñayam 5 | Frequency [« »] 19 pratipadikebhyo 19 rrtah 19 rthah 19 sabdas 19 sakaro 19 samartha 19 tadantad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sabdas |
Ps, chap., par.
1 1, 1, 45 | sā pratipattavyā /~sthāna-śabdaś ca prasaṅga-vācī /~yathā- 2 1, 4, 23 | tad veditavyam /~kāraka-śabdaś ca nimitta-paryāyaḥ /~karakam 3 1, 4, 66 | 4.66:~ kaṇe-śabdo manas-śabdaś ca śraddhā-pratīghāte gati- 4 2, 1, 10 | śalākā-śabdaḥ, saṅkhyā-śabdaś ca pariṇā saha samasyante, 5 2, 1, 39 | evam arthāḥ śabdāḥ kr̥cchra-śabdaś ca pañcamyantāḥ ktāntena 6 2, 1, 48 | nipātyante /~pātresamita-ādayaḥ śabdas tatpuruṣa-sañjñā bhavanti 7 2, 3, 4 | pradhānam ācaṣṭe /~antareṇa śabdas tu tac ca vinārthaṃ ca /~ 8 2, 4, 70 | madyodātto hi kuṇḍinī-śabdas tadādeśo 'pi tathā syāt /~ 9 3, 1, 123| 1.123:~ niṣṭarkya-ādayaḥ śabdāś chandasi viṣaye nipātyante /~ 10 3, 1, 123| vidhiḥ /~ṇyadekasmād ya-śabdaś ca dvau kyapau ṇyadvidhiś 11 3, 1, 132| 132:~ cityaśabdo 'gnicityā-śabdaś ca nipātyete /~nīyate 'sau 12 3, 3, 84 | bahvati karaṇe kārake, gha-śabdaś cādeśaḥ /~parihanyate anena 13 3, 3, 151| lr̥ṭ pratyayo bhavati, yadi-śabdaś cen na prayujyate /~sarvalakārāṇām 14 4, 1, 4 | tasya ayam arthaḥ /~śūdra-śabdaṣ ṭāpam utpādayati jātiś ced 15 4, 3, 23 | syaterantakarmaṇo ghañi sāya-śabdas tasya+idaṃ makārāntatvaṃ 16 4, 3, 104| vaiśampāyanāntevāsināṃ ca ye vācakāḥ śabdās tebhyo ṇiniḥ pratyayo bhavati 17 4, 4, 127| mantre vayaḥ-śabdo mūrdhan-śabdaś ca vidyate sa vayasvān api 18 5, 2, 59 | vāravantīyam /~anukarana-śabdāś ca svarūpāmātra-pradhānāḥ 19 8, 2, 32 | dhātor avayavo yo dādiḥ śabdas tad avayavasya hakārasya