Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rte 1 rtha 8 rthadvarena 1 rthah 19 rthakam 1 rtham 1 rthanam 1 | Frequency [« »] 19 pratipadikam 19 pratipadikebhyo 19 rrtah 19 rthah 19 sabdas 19 sakaro 19 samartha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rthah |
Ps, chap., par.
1 1, 1, 45| pratyāyyaṃ bhavati, na bāhyo 'rthaḥ, śabda-sañjñāṃ varjayitvā /~ 2 1, 2, 56| na+ubhau /~yaś ca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 1, 2, 57| iti gamyate /~yśca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena /~ 4 1, 2, 58| nivr̥tam /~jātir nāma ayam eko 'rthaḥ /~tad-abhidhāne ekavacanam 5 1, 3, 10| lakṣaṇādayaś catvāro 'rthāḥ, pratyādayas trayaḥ, sarveṣaṃ 6 1, 3, 93| cakaraḥ syasanor anukarṣaṇā-rthaḥ kriyate /~luṭi ca syasanoś 7 1, 4, 26| jayateḥ prayoge 'soḍho, yo 'rthaḥ soḍhuṃ na śakyate, tat kārakam 8 1, 4, 27| dhātūnām prayoge ya īpsito 'rthaḥ tat kārakam apādānasañjñaṃ 9 1, 4, 33| dhātūnāṃ prayoge prīyamāṇo yo 'rthaḥ, tat kārakaṃ sampradānā- 10 1, 4, 34| ity eteṣām jñīpsyamāno yo 'rthah, tat kārakaṃ sampradāna- 11 1, 4, 35| dhārayateḥ prayoge uttamarṇo yo 'rthaḥ, tat kārakaṃ sampradānasañjñaṃ 12 1, 4, 36| paṭhyate /~tasya īpsito yo 'rthaḥ, tat kārakaṃ sampradāna- 13 1, 4, 55| svatantrasya prayojako yo 'rthaḥ, tat-kārakaṃ hetu-sañjñaṃ 14 4, 2, 45| añsiddhir anudātādeḥ ko 'rthaḥ kṣudrakamālavāt /~gotrād 15 4, 2, 71| START JKv_4,2.71:~ catvāro 'rthāḥ anuvartante /~u-varṇāntāt 16 4, 2, 92| caturartha-paryantebhyo 'nyo 'rthaḥ /~śeṣaḥ /~tasya idaṃ viśeṣā 17 4, 2, 94| vidhīyante /~teṣāṃ tu jātādayo 'rthāḥ samartha-vibhaktayaś ca 18 4, 4, 83| dhanuṣā padya iti vivakṣito 'rthaḥ pratīyate ? evaṃ tarhi dhanuṣpratiṣedhena 19 8, 3, 43| hi nedudupadhaḥ kr̥tvo 'rthaḥ kaścid apy asti //~akriyamāṇe