Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rrta 6 rrtabhaga 1 rrtabhagasyapatyam 1 rrtah 19 rrtaja 1 rrtakah 1 rrtam 5 | Frequency [« »] 19 praptayam 19 pratipadikam 19 pratipadikebhyo 19 rrtah 19 rthah 19 sabdas 19 sakaro | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rrtah |
Ps, chap., par.
1 5, 4, 153| bahubrahmabandhūkaḥ /~r̥taḥ khalv api - bahukartr̥kaḥ /~ 2 6, 1, 89 | vr̥ddhir vaktavyā /~sukhena r̥taḥ sukhārtaḥ /~duḥkhena r̥taḥ 3 6, 1, 89 | r̥taḥ sukhārtaḥ /~duḥkhena r̥taḥ duḥkhārtaḥ /~r̥taḥ iti kim ? 4 6, 1, 89 | duḥkhena r̥taḥ duḥkhārtaḥ /~r̥taḥ iti kim ? sukhena itaḥ sukhetaḥ /~ 5 6, 3, 23 | piturantevāsī /~pituḥputraḥ /~r̥taḥ iti kim ? ācaryaputraḥ /~ 6 6, 3, 25 | raparatvanivr̥ttyartham /~r̥taḥ iti kim ? pitr̥pitāmahau /~ 7 6, 3, 25 | putre ity atra anuvartate, r̥taḥ iti ca /~tena putraśabde ' 8 6, 4, 4 | dīrghapratiṣedhavacanaṃ jñāpakam aci ra r̥taḥ (*7,2.100) ity etasmāt pūrvavipratiṣedhena 9 6, 4, 37 | kṣataḥ /~kṣatavān /~r̥ṇu - r̥taḥ /~r̥tavān /~tr̥ṇu - tr̥taḥ /~ 10 6, 4, 161| mradiṣṭhaḥ /~mradimā /~mradīyān /~r̥taḥ iti kim ? paṭiṣṭhaḥ s /~ 11 6, 4, 162| 4.162:~ r̥ju ity etasya r̥taḥ sthāne vibhāṣā repha ādeśo 12 7, 2, 100| aci ra r̥taḥ || PS_7,2.100 ||~ _____ 13 7, 2, 100| tisr̥ catasr̥ ity etayoḥ r̥taḥ sthāne rephādeśo bhavati 14 7, 2, 100| tisr̥bhiḥ /~catasr̥bhiḥ /~r̥taḥ iti kim ? tisr̥catasroḥ 15 7, 4, 10 | sasmaratuḥ /~sasmaruḥ /~r̥taḥ iti kim ? cikṣiyatuḥ /~cikṣiyuḥ /~ 16 7, 4, 27 | rīṅ r̥taḥ || PS_7,4.27 ||~ _____START 17 7, 4, 29 | START JKv_7,4.29:~ r̥taḥ yaki ligi iti vartate /~ 18 7, 4, 30 | parataḥ arteḥ saṃyogādeś ca r̥taḥ guṇo bhavati /~arāryate /~ 19 7, 4, 92 | taparakaranasāmarthyād aṅgaviśeṣaṇam r̥taḥ ity etat, tayā cāprāptiḥ