Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratipadikayor 1 pratipadikebhya 4 pratipadikebhyah 50 pratipadikebhyo 19 pratipadikena 5 pratipadikesu 2 pratipadikesv 1 | Frequency [« »] 19 paurnamasi 19 praptayam 19 pratipadikam 19 pratipadikebhyo 19 rrtah 19 rthah 19 sabdas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratipadikebhyo |
Ps, chap., par.
1 3, 1, 12 | bhr̥śa ity evam ādibhyaḥ prātipadikebhyo 'cvyantebhyo bhuvi bhavaty 2 4, 1, 41 | ṅīṣ anuvartate /~ṣidbhyaḥ prātipadikebhyo gaurādibhyaś ca striyām 3 4, 1, 103| gotre ity eva /~droṇādibhyaḥ prātipadikebhyo gotrāpatye 'nyatarasyāṃ 4 4, 1, 114| r̥ṣyādi-kurvantebhyaḥ prātipadikebhyo 'patye aṇ pratyayo bhavati /~ 5 4, 1, 172| kuruśabdāt nādibhyaś ca prātipadikebhyo ṇyaḥ pratyayo bhavati /~ 6 4, 3, 72 | JKv_4,3.72:~ dvyajādibhyaḥ prātipadikebhyo vyākhyātavyanāmabhyo bhavavyākhyānayor 7 4, 3, 73 | 3.73:~ r̥gayana-ādibhyaḥ prātipadikebhyo bhavavyākhyānayor arthayoḥ 8 4, 3, 78 | ity eva /~r̥-kārāntebhyaḥ prātipadikebhyo vidyāyonisambandha-vācibhyaḥ 9 4, 3, 126| vācibhyaḥ caraṇa-vācibhyaḥ ca prātipadikebhyo vuñ pratyayo bhavati tasya+ 10 4, 3, 154| 3.154:~ prāṇi-vācibhyaḥ prātipadikebhyo rajatadibhyaś ca añ pratyayo 11 4, 4, 62 | chatra ity evam ādibhyaḥ prātipadikebhyo ṇaḥ pratyayo bhavati tad 12 5, 1, 123| varṇaviśeṣa-vācibhyaḥ prātipadikebhyo dr̥ḍha-ādibhyaś ca ṣyañ 13 5, 1, 129| prāṇabhr̥jjātivācibhyaḥ prātipadikebhyo vayovacanebhya udgātrādibhyaś 14 5, 2, 61 | iti ca /~vimuktādibhyaḥ prātipadikebhyo 'ṇ pratyayo bhavati matvarthe 15 5, 2, 97 | vartate /~sidhmādibhyaḥ prātipadikebhyo lac pratyayo bhavaty anyatarasyāṃ 16 5, 2, 127| arśas ity evam adibhyaḥ prātipadikebhyo 'c pratyayo bhavati matvarthe /~ 17 5, 2, 136| JKv_5,2.136:~ balādibhyaḥ prātipadikebhyo matuppratyayo bhavati /~ 18 5, 3, 15 | itarābhyaḥ iti /~sarvādibhyaḥ prātipadikebhyo dā pratyayo bhavati /~tralo ' 19 5, 3, 42 | 3.42:~ saṅkhyāvācibhyaḥ prātipadikebhyo vidhārthe vartamāṇebhyo