Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
praptavibhasa 1
praptavibhaseyam 1
praptaya 1
praptayam 19
praptayamitsañjñayam 1
praptayoh 4
praptayor 2
Frequency    [«  »]
19 parata
19 patyam
19 paurnamasi
19 praptayam
19 pratipadikam
19 pratipadikebhyo
19 rrtah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

praptayam

   Ps, chap., par.
1 1, 1, 34 | nityāyāṃ sarvanāma-sañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /~ 2 1, 4, 2 | paryāyeṇa pravr̥ttau prāptāyāṃ vacanam ārabhyate /~ato 3 1, 4, 11 | pūrveṇa laghusañjñāyāṃ prāptāyāṃ gurusañjñā vidhīyate /~saṃyoge 4 1, 4, 18 | pūrveṇa padasañjñāyāṃ prāptāyāṃ tad-apavādo bhasañjñā vidhīyate /~ 5 1, 4, 38 | pūrveṇa sampradānasaññāyām prāptāyām karmasañjñā vidhīyate /~ [# 6 1, 4, 43 | sañjñāyāṃ karana-sañjñāyāṃ prāptāyām karmasañjñā vidhīyate /~ 7 1, 4, 46 | pūrveṇa adhikaraṇa-sañjñāyāṃ prāptāyāṃ karma-sañjñā vidhīyate /~ 8 1, 4, 100| pūrveṇa parasmaipadas-añjñāyāṃ prāptāyāṃ taṅ-ānayor ātmanepada-sañjñā 9 2, 3, 3 | iti vartate /~dvitīyāyāṃ prāptāyāṃ tr̥tīyā vidhīyate /~ca-śabdāt 10 2, 3, 22 | karmaṇi karake dvitīyāyāṃ prāptāyām anyatarasyāṃ tr̥tīyāvibhaktir 11 2, 3, 27 | ca /~pūrveṇa ṣaṣṭhyām eva prāptāyām idam ucyate /~kena hetunā 12 2, 3, 31 | bhavati /~pūrveṇa ṣaṣṭhyāṃ prāptāyām idaṃ vacanam /~dakṣiṇena 13 2, 3, 38 | 3.38:~ pūrveṇa saptamyāṃ prāptāyāṃ ṣaṣṭhī vidhīyate, cakārāt 14 2, 3, 39 | prasūtaḥ /~ṣaṣṭhyām eva prāptayāṃ pakṣe saptamīvidhāna-arthaṃ 15 2, 3, 59 | 58) iti nityaṃ ṣaṣṭhyāṃ prāptāyāṃ sopasargasya vikalpa ucyate /~ 16 2, 3, 60 | anupasargasya ṣaṣṭhyāṃ prāptāyām idaṃ vacanam /~sopasargasya 17 2, 4, 27 | anyatra paravilliṅgatāyāṃ prāptāyām idam ārabhyate /~aśva-vaḍavayoḥ 18 7, 1, 2 | āyannīnoḥ nakārasya itsañjñāyāṃ prāptāyāṃ pratividhātavyam, nitkāryaṃ 19 7, 4, 68 | śeṣeṇa yakārasya nivr̥ttau prāptāyāṃ samprasāraṇaṃ kriyate, vakārasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL