Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pauraviyah 2 pauravo 1 paureyam 1 paurnamasi 19 paurnamasy 2 paurnamasyam 1 paurnamasyatikranta 1 | Frequency [« »] 19 pa 19 parata 19 patyam 19 paurnamasi 19 praptayam 19 pratipadikam 19 pratipadikebhyo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances paurnamasi |
Ps, chap., par.
1 4, 2, 21 | sā 'smin paurṇamāsī iti sañjñāyām || PS_4,2. 2 4, 2, 21 | yat tat prathamāsamarthaṃ paurṇamāsī ced bhavati /~iti-karaṇaḥ 3 4, 2, 21 | māsārdhamāsasaṃvatsarāṇām eṣā sañjñā /~pauṣī paurṇamāsī asmin pauṣo māsaḥ /~pauṣo ' 4 4, 2, 21 | iha na bhavati, pauṣī paurṇamāsī asmin daśarātre iti /~bhr̥takamāse 5 4, 2, 21 | tadupapannaṃ bhavati /~atha paurṇamāsī iti ko 'yaṃ śabdaḥ /~pūrṇamāsādaṇ 6 4, 2, 21 | yaṃ śabdaḥ /~pūrṇamāsādaṇ paurṇamāsī /~athavā pūrṇo māḥ pūrṇamāḥ, 7 4, 2, 21 | pūrṇamāḥ, pūrṇamāsa iyaṃ paurṇamāsī /~mā iti candra ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 2, 22 | START JKv_4,2.22:~ sā asmin paurṇamāsī iti sarvam anuvartate /~ 9 4, 2, 23 | 4,2.23:~ phalguny-ādayaḥ paurṇamāsī-śabdāḥ tebhyo vibhāṣā ṭhak 10 4, 2, 23 | pratyayo bhavati, sā 'smin paurṇamāsī iti sajñāyām (*4,2.21) ity 11 4, 2, 35 | pūrṇamāso 'syāṃ vartate paurṇamāsī tithiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 3, 16 | caturdaśī /~pañcadaśī /~paurṇamasī /~pratipad /~saṃvatsarāt 13 4, 3, 45 | māṣāḥ /~aśvinībhyāṃ yuktā paurṇamāsī āśvayujī /~aśvinīparyāyo ' 14 5, 1, 94 | caturṣu māseṣu bhavā cāturmāsī paurṇamāsī /~āṣāḍhī /~kārtikī /~phālgunī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 5, 2, 82 | guḍāpūpikā /~tilāpūpikā paurṇamāsī /~vaṭakebhya inir vaktavyaḥ /~ 16 5, 2, 82 | inir vaktavyaḥ /~vaṭakinī paurṇamāsī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 5, 2, 83 | prāyeṇa annamasyām kaulmāṣī paurṇamāsī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 5, 4, 110| START JKv_5,4.110:~ nadī paurṇamāsī āgrahāyaṇī ity evam antād 19 6, 1, 151| mantre iti kim ? sucandrā paurṇamāsī /~uttarapadaṃ samāsa eva