Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pauraviyah 2
pauravo 1
paureyam 1
paurnamasi 19
paurnamasy 2
paurnamasyam 1
paurnamasyatikranta 1
Frequency    [«  »]
19 pa
19 parata
19 patyam
19 paurnamasi
19 praptayam
19 pratipadikam
19 pratipadikebhyo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

paurnamasi

   Ps, chap., par.
1 4, 2, 21 | 'smin paurṇamāsī iti sañjñāyām || PS_4,2. 2 4, 2, 21 | yat tat prathamāsamarthaṃ paurṇamāsī ced bhavati /~iti-karaṇaḥ 3 4, 2, 21 | māsārdhamāsasaṃvatsarāṇām eṣā sañjñā /~pauṣī paurṇamāsī asmin pauṣo māsaḥ /~pauṣo ' 4 4, 2, 21 | iha na bhavati, pauṣī paurṇamāsī asmin daśarātre iti /~bhr̥takamāse 5 4, 2, 21 | tadupapannaṃ bhavati /~atha paurṇamāsī iti ko 'yaṃ śabdaḥ /~pūrṇamāsādaṇ 6 4, 2, 21 | yaṃ śabdaḥ /~pūrṇamāsādaṇ paurṇamāsī /~athavā pūrṇo māḥ pūrṇamāḥ, 7 4, 2, 21 | pūrṇamāḥ, pūrṇamāsa iyaṃ paurṇamāsī /~ iti candra ucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 2, 22 | START JKv_4,2.22:~ asmin paurṇamāsī iti sarvam anuvartate /~ 9 4, 2, 23 | 4,2.23:~ phalguny-ādayaḥ paurṇamāsī-śabdāḥ tebhyo vibhāṣā ṭhak 10 4, 2, 23 | pratyayo bhavati, 'smin paurṇamāsī iti sajñāyām (*4,2.21) ity 11 4, 2, 35 | pūrṇamāso 'syāṃ vartate paurṇamāsī tithiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 3, 16 | caturdaśī /~pañcadaśī /~paurṇamasī /~pratipad /~saṃvatsarāt 13 4, 3, 45 | māṣāḥ /~aśvinībhyāṃ yuktā paurṇamāsī āśvayujī /~aśvinīparyāyo ' 14 5, 1, 94 | caturṣu māseṣu bhavā cāturmāsī paurṇamāsī /~āṣāḍhī /~kārtikī /~phālgunī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 5, 2, 82 | guḍāpūpikā /~tilāpūpikā paurṇamāsī /~vaṭakebhya inir vaktavyaḥ /~ 16 5, 2, 82 | inir vaktavyaḥ /~vaṭakinī paurṇamāsī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 5, 2, 83 | prāyeṇa annamasyām kaulmāṣī paurṇamāsī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 5, 4, 110| START JKv_5,4.110:~ nadī paurṇamāsī āgrahāyaṇī ity evam antād 19 6, 1, 151| mantre iti kim ? sucandrā paurṇamāsī /~uttarapadaṃ samāsa eva


IntraText® (V89) Copyright 1996-2007 EuloTech SRL