Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parasyaprokta 1
parasyotvam 1
parat 1
parata 19
paratah 464
paratantrah 1
parataramsca 1
Frequency    [«  »]
19 nisthatakarasya
19 nivrrtty
19 pa
19 parata
19 patyam
19 paurnamasi
19 praptayam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

parata

   Ps, chap., par.
1 1, 2, 64 | sarūpāṇāṃ śabdānaṃ ekavibhaktau parata ekaśeṣo bhavati /~ekaḥ śiṣyate 2 2, 4, 34 | dvitīyā ṭā os ity eteṣu parata idam etador anvādeśa-viṣayayoḥ 3 2, 4, 42 | ayam ādeśo bhavati liṅi parata ārdhadhātuke /~vadhyāt, 4 2, 4, 50 | JKv_2,4.50:~ lugi l̥ṅi ca parata iṅo vibhāṣā gāṅ-ādeśo bhavati /~ 5 3, 1, 36 | varjitaḥ, tasmāc ca liṭi parata ām pratyayo bhavati /~īha 6 3, 1, 37 | upaveṣane, etebhyaś ca liṭi parata ām pratyayo bhavati /~dayañcakre /~ 7 4, 3, 3 | pratyayalakṣaṇa-pratiṣedhād ekavacana-paratā yuṣmad-asmador na sambhavati ? 8 5, 3, 5 | kartavyaḥ /~etado rathoḥ parata eta it ity etāv ādeśau bhavataḥ /~ 9 6, 1, 46 | vyeñ ity etasya dhātoḥ liṭi parata ākārādeśo na bhavati /~saṃvivyāya /~ 10 6, 1, 113| ukārānubandhaviśiṣṭasya akāre 'plute parata ukārādeśo bhavati /~vr̥kṣo ' 11 6, 4, 12 | evam antānām aṅgānāṃ śau parata upadhāyā dīrgho bhavati /~ 12 6, 4, 25 | ity eteṣām aṅgānāṃ śapi parata upadhāyā nakārasya lopo 13 6, 4, 36 | ity ayam ādeśo bhavati hau parata /~jahi śatrūn //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 4, 45 | sanoter aṅgasya ktici pratyaye parata ākāra ādeśo bhavati, lopaś 15 6, 4, 62 | eteṣu bhāvakarmaviṣayeṣu parata upadeśe ajantānām aṅgānāṃ 16 6, 4, 120| START JKv_6,4.120:~ liṭi parata ādeśaḥ ādir yasya aṅgasya 17 7, 2, 72 | etebhyaḥ sici parasamipade parata iḍāgamo bhavati /~astāvīt /~ 18 7, 2, 98 | pratyaye uttarapade ca parata ekavacane vartamānayoḥ yusmadasmador 19 8, 3, 102| viṣaye yuṣmattattatakṣuḥṣu parata ekeṣām ācāryāṇāṃ matena


IntraText® (V89) Copyright 1996-2007 EuloTech SRL