Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ovai 2 oviji 3 ovrascu 1 pa 19 pac 2 paca 11 pacad 1 | Frequency [« »] 19 napumsaka 19 nisthatakarasya 19 nivrrtty 19 pa 19 parata 19 patyam 19 paurnamasi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pa |
Ps, chap., par.
1 Ref | grahaṇam uttara-artham //~ka pa y /~ka pa ity etau varṇāv 2 Ref | uttara-artham //~ka pa y /~ka pa ity etau varṇāv upadiśya 3 1, 1, 20 | pradeśāḥ - ghu-mā-sthā-gā-pā-jahāti-sāṃ hali (*6,4.66) 4 1, 1, 45 | dvy-antar-upasargebho 'pa īt (*6,3.97) - dvīpam /~ 5 1, 3, 89 | eva, na pratiṣidhyate /~pā dami aṅyama āṅyasa parimuha 6 1, 3, 89 | parasmaipadaṃ na bhavati /~pā - pāyayate /~dami - damayate /~ 7 2, 4, 50 | ṅittvam, ghu-mā-sthā-gā-pā-jahāti-sāṃ hali (*6,4.66) 8 2, 4, 77 | gāti-sthā-ghu-pā-bhūbhyaḥ sicaḥ parasmaipadeṣu || 9 2, 4, 77 | na śluḥ /~gāti sthā ghu pā bhū ity etebhyaḥ /~parasya 10 3, 1, 137| pā-ghrā-dhmā-dheṭ-dr̥śaḥ śaḥ || 11 6, 3, 97 | dvy-antar-upasargebhyo 'pa īt || PS_6,3.97 ||~ _____ 12 6, 4, 66 | ghu-mā-sthā-gā-pā-jahāti-sā hali || PS_6,4. 13 6, 4, 66 | ghusañjñākānām aṅgānāṃ, mā sthā gā pā jahāti sā ity eteṣāṃ halādau 14 7, 3, 37 | 37:~ śā dhā sā hvā vyā ve pā ity eteṣam aṅgānāṃ yugāgamo 15 7, 3, 37 | saṃvyāyayati /~ve - vāyayasti /~pā - pāyayati /~pāgrahaṇe pai 16 7, 3, 37 | iha grahaṇam icchanti /~pā rakṣaṇe ity asya lugvikaraṇatvān 17 7, 3, 77 | pā-ghrā-dhmā-shā-mnā-dāṇ-dr̥śy- 18 7, 3, 78 | START JKv_7,3.78:~ pa ghrā dhmā sthā mnā dāṇ dr̥śi 19 7, 3, 78 | bhavanti śiti parataḥ /~pā - pibati /~ghrā - jighrati /~