Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nivrrttim 3 nivrrttipradhano 1 nivrrttir 2 nivrrtty 19 nivrrttya 1 nivrrttyarthah 5 nivrrttyartham 14 | Frequency [« »] 19 nada 19 napumsaka 19 nisthatakarasya 19 nivrrtty 19 pa 19 parata 19 patyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nivrrtty |
Ps, chap., par.
1 1, 1, 23 | vācinor eva /~bhūryādīnāṃ nivr̥tty-arthaṃ saṅkhyā-sañjñā vidhīyate /~ [# 2 1, 2, 14 | lopaḥ /~sij-grahaṇaṃ liṅ-nivr̥tty-artham /~uttaratra-anuvr̥ttir 3 1, 2, 27 | grahaṇaṃ saṃyoga-ac-samudāya-nivr̥tty-artham /~pratakṣya, prarakṣya, 4 1, 2, 36 | grahanaṃ yajña-karmaṇi ity asya nivr̥tty-artham /~tena ayaṃ svādhyāya- 5 1, 2, 63 | nitya-grahaṇaṃ vikalpa-nivr̥tty-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 2, 72 | nitya-grahanaṃ vikalpa-nivr̥tty-artham /~sa ca devadattaś 7 1, 4, 49 | punaḥ karma-grahaṇam ādhāra-nivr̥tty-artham /~itarathā ādhārasya+ 8 2, 4, 69 | grahanaṃ dvandva-adhikāra-nivr̥tty-artham /~eteṣaṃ ca madye 9 3, 2, 94 | punarvacanaṃ pratyayāntara-nivr̥tty-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 3, 3, 56 | upasaṅkhyānam /~napuṃsake ktādi-nivr̥tty-artham /~bhayam /~varṣam /~ 11 3, 3, 66 | nitya-grahaṇaṃ vikalpa-nivr̥tty-artham /~mūlakapaṇaḥ /~śākapaṇaḥ /~ 12 3, 4, 5 | sarvaviśeṣa-anuprayoga-nivr̥tty-arthaṃ vacanam /~lāghavaṃ 13 3, 4, 99 | nitya-grahaṇaṃ vikalpa-nivr̥tty-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 4, 1, 15 | bhedena grahaṇaṃ ṭhanādi-nivr̥tty-artham /~kañ - yādr̥śī /~ 15 4, 1, 148| vr̥ddha-grahaṇaṃ strī-nivr̥tty-artham /~sauvīreṣu iti kim ? 16 4, 2, 24 | vibhakti nirdeśaḥ sañjñā-nivr̥tty-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 4, 2, 62 | anabhidhānān na bhaviṣyati ? aṇo nivr̥tty-arthaṃ tarhi vacanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 4, 3, 53 | tatra-grahaṇaṃ tad asya iti nivr̥tty-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 4, 3, 134| iti punar vacanaṃ śaiṣika-nivr̥tty-artham /~vikārāvayavayordhādayo