Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nisthantat 1 nisthapratyayah 1 nisthasaptamyau 1 nisthatakarasya 19 nisthato 2 nisthavad 1 nisthayah 1 | Frequency [« »] 19 mayat 19 nada 19 napumsaka 19 nisthatakarasya 19 nivrrtty 19 pa 19 parata | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nisthatakarasya |
Ps, chap., par.
1 7, 2, 14| oditaś ca (*8,2.45) iti niṣthātakārasya nakāraḥ /~dīpī - dīptaḥ /~ 2 8, 2, 42| rephadakārābhyām uttarasya niṣthātakārasya nakāraḥ ādeśo bhavati pūrvasya 3 8, 2, 43| yaṇvān, tasmād uttarasya niṣthātakārasya nakāradeśo bhavati /~pradāṇaḥ /~ 4 8, 2, 44| gr̥hyante /~tebhyaḥ uttarasya niṣṭhātakārasya nakārādeśo bhavati /~lūnaḥ /~ 5 8, 2, 45| okāreto dhātor uttarasya niṣṭhātakārasya nakārādeśo bhavati /~olasjī - 6 8, 2, 46| dhātoḥ dīrghād uttarasya niṣthātakārasya nakārādeśo bhavati /~kṣīṇāḥ 7 8, 2, 47| 47:~ śyāyateḥ uttarasya niṣthātakārasya asparśe nakāraḥ ādeśo bhavati /~ 8 8, 2, 48| añcateḥ uttarapadasya niṣthātakārasya nakārādeśo bhavati na ced 9 8, 2, 49| 8,2.49:~ divaḥ uttarasya niṣthātakārasya nakārādeśo bhavati avijigīṣāyam 10 8, 2, 50| nispūrvād vāter uttarasya niṣthatakārasya nakāro nipātyate, na ced 11 8, 2, 51| śuṣeḥ dhātor uttarasya niṣthātakārasya kakārādeśo bhavati /~śuṣkaḥ /~ 12 8, 2, 52| paceḥ dhātor uttarasya niṣthātakārasya vakārādeśo bhavati /~pakvaḥ /~ 13 8, 2, 53| 53:~ kṣaidhātoḥ uttarasya niṣthātakārasya makārādeśo bhavati /~kṣāmaḥ /~ 14 8, 2, 54| prapūrvāt styāyateḥ uttarasya niṣthātakārasya anyatarasyāṃ makārādeśo 15 8, 2, 55| etasmād dhātor uttarasya niṣṭhātakārasya lakāro nipātyate /~utvamiḍabhāvaś 16 8, 2, 56| hrī ity etebhyaḥ uttarasya niṣṭhātakārasya nakāra ādeśo bhavati anyatarasyām /~ 17 8, 2, 57| mūrcchi mada ity eteṣāṃ niṣṭhātakārasya nakārādeśo na bhavati /~ 18 8, 2, 60| etasmād dhātor uttarasya niṣṭhātakārasya nakāro nipātyate ādhamarṇyaviṣaye /~ 19 8, 3, 75| aci nipātanam /~atha vā niṣthātakārasya lopaḥ /~bharatagrahaṇaṃ