Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
naptarau 1
naptradinam 1
naptrr 3
napumsaka 19
napumsakac 2
napumsakad 6
napumsakagrahanam 1
Frequency    [«  »]
19 mata
19 mayat
19 nada
19 napumsaka
19 nisthatakarasya
19 nivrrtty
19 pa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

napumsaka

   Ps, chap., par.
1 1, 2, 47 | START JKv_1,2.47:~ napuṃsaka-liṅge 'rthe yat prātipadikaṃ 2 1, 2, 69 | eva viśeṣaḥ iti vartate /~napuṃsaka-anapuṃsaka-mātra-kr̥te viśeṣe ' 3 2, 4, 17 | ekavad bhāvo vihitaḥ sa napuṃsaka-liṅgo bhavati dvigur dvandvaś 4 2, 4, 18 | avyayībhāvaś ca samāso napuṃsaka-liṅgo bhavati /~adhistri /~ 5 2, 4, 19 | varjayitvā 'nyas tatpuruṣo napuṃsaka-liṅgo bhavati ity etad adhikr̥taṃ 6 2, 4, 20 | kanthā-anatas tatpuruṣo napuṃsaka-liṅgo bhavati, cet kanthā 7 2, 4, 21 | upajñopakramam /~tadantas tatpuruṣo napuṃsaka-liṅgo bhavati tad-ādy-ācikhyāsāyām, 8 2, 4, 22 | chāyā-antas tatpuruṣo napuṃsaka-liṅgo bhavati bāhulye gamyamāne /~ 9 2, 4, 23 | 23:~ sabhāntas tatpuruṣo napuṃsaka-liṅgo bhavati, cet sabhā 10 2, 4, 24 | sabhā tadantas tatpuruṣo napuṃsaka-liṅgo bhavati /~saṅghātavacano ' 11 2, 4, 25 | ity evam antas tatpuruṣo napuṃsaka-liṅgo bhavati vibhāṣā /~ 12 2, 4, 26 | 4.26:~ samāhāra-dvandve napuṃsaka-liṅgasya vihitatvād itaretarayoga- 13 2, 4, 30 | JKv_2,4.30:~ apatha-śabdo napuṃsaka-liṅgo bhavati /~apatham 14 3, 3, 114| START JKv_3,3.114:~ napuṃsaka-liṅge bhāve dhatoḥ ktaḥ 15 3, 3, 115| START JKv_3,3.115:~ napuṃsaka-liṅge bhāve dhātoḥ lyuṭ 16 3, 3, 116| tasmin karmaṇi upapade dhatoḥ napuṃsaka-liṅge bhāve lyuṭ pratyayo 17 6, 3, 74 | nāsatyā-namuci-nakula-nakha-napuṃsaka-nakṣatra-nakra-nākeṣu 18 6, 3, 75 | nāsatyāḥ namuci nakula nakha napuṃsaka nakṣatra nakra nāka ity 19 6, 3, 75 | asya kham asti iti nakham /~napuṃsaka - na strī na pumān napuṃsakam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL