Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nacchayam 1
nacprayayah 1
nad 3
nada 19
nadadibhyah 4
nadadinam 2
nadadisu 5
Frequency    [«  »]
19 manusyah
19 mata
19 mayat
19 nada
19 napumsaka
19 nisthatakarasya
19 nivrrtty
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nada

   Ps, chap., par.
1 1, 1, 45 | iti /~pratyaya-vidhau -- naḍa-ādibhyaḥ phak (*4,1.99), 2 3, 3, 64 | nau gada-nada-paṭha-svanaḥ || PS_3,3.64 ||~ _____ 3 3, 3, 64 | ni-śabde upapade gada nada paṭha svana ity etebhyaḥ 4 4, 1, 99 | jñāpakaḥ iño bhāvasya /~naḍa /~cara /~baka /~muñja /~ 5 4, 1, 110| ātreye /~natta /~taḍa /~naḍa /~grīṣma /~arha /~viśamya /~ 6 4, 2, 49 | piṭāka /~śakaṭa /~hala /~naḍa /~vana //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 2, 54 | vaiśvamāṇava /~vaiśvadhenava /~nada /~tuṇḍadeva /~viśadeva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 2, 80 | tr̥ṇaśaḥ /~naḍaśaḥ /~tr̥ṇa /~naḍa /~busa /~parṇa /~varṇa /~ 9 4, 2, 87 | kumuda-naḍa-vetasebhyo ḍmatup || PS_ 10 4, 2, 87 | START JKv_4,2.87:~ kumuda naḍa vetasa ity etebhyaḥ śabdebhyaḥ 11 4, 2, 88 | naḍa-śādāḍ ḍvalac || PS_4,2.88 ||~ _____ 12 4, 2, 88 | START JKv_4,2.88:~ naḍa-śāda-śabdābhyāṃ ḍvalac pratyayo 13 4, 2, 91 | START JKv_4,2.91:~ naḍa ity evam ādīnāṃ kugāgamo 14 4, 2, 91 | naḍakīyam /~plakṣadīyam /~naḍa /~plakṣa /~bilva /~veṇu /~ 15 5, 2, 135| utpala /~tamāla /~kumuda /~naḍa /~kapittha /~bisa /~mr̥ṇāla /~ 16 7, 1, 2 | etasya āyanādeśo bhavati /~naḍa-ādibhyaḥ phak (*4,1.99) - 17 8, 4, 16 | ner gada-nada-pata-pada-ghu--syati-hanti- 18 8, 4, 17 | ṇakārādeśo bhavati gada nada pata pada ghu syāti hanti 19 8, 4, 17 | praṇigadati /~pariṇigadati /~nada - praṇinadati /~pariṇinadati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL