Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mayaka 2
mayaki 1
mayasabdad 1
mayat 19
mayatah 1
mayatamicchanti 1
mayater 2
Frequency    [«  »]
19 lunihi
19 manusyah
19 mata
19 mayat
19 nada
19 napumsaka
19 nisthatakarasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

mayat

   Ps, chap., par.
1 4, 3, 82 | mayaṭ ca || PS_4,3.82 ||~ _____ 2 4, 3, 82 | hetubhyo manuṣyebhyaḥ ca mayaṭ pratyayo bhavati tataḥ āgataḥ 3 4, 3, 143| 143:~ prakr̥timātrād mayaṭ pratyayo bhavati bhakṣyācchādanavarjitayoḥ 4 4, 3, 144| vikārāvayavayoḥ bhāṣāyāṃ viṣaye nityaṃ mayaṭ pratyayo bhavati /~vr̥ddhebhyas 5 4, 3, 145| śabdāt purīṣe 'bhidheye mayaṭ pratyayo bhavati /~gomayam /~ 6 4, 3, 146| 146:~ piṣṭa-śabdān nityaṃ mayaṭ pratyayo bhavati tasya vikāraḥ 7 4, 3, 148| JKv_4,3.148:~ vrīhi-śabdān mayaṭ pratyayo bhavati puroḍaśe 8 4, 3, 149| śabdābhyām asañjñāviṣaye mayaṭ pratyayo bhavati vikārāvayavayor 9 4, 3, 150| prātipadikāt chandasi viṣaye mayaṭ pratyayo bhavati vikārāvayavayor 10 4, 3, 151| vardhra-bilva-śabdābhyāṃ ca mayaṭ pratyayao na bhavati /~dvyacaś 11 4, 4, 138| nyatrasyāṃ rūpyaḥ (*4,3.81) mayaṭ ca (*4,3.82), mayaḍ-+etayor 12 4, 4, 138| 143), tatprakr̥tavacane mayaṭ (*5,4.21) iti /~tatra yathāyogaṃ 13 5, 2, 47 | saṅkhyāyā guṇasya nimāne mayaṭ || PS_5,2.47 ||~ _____START 14 5, 2, 47 | prātipadikāt asya iti ṣaṣṭhyarthe mayaṭ pratyayo bhavati yat tat 15 5, 4, 21 | tat prakr̥tavacane mayaṭ || PS_5,4.21 ||~ _____START 16 5, 4, 21 | rthe vartamānāt svārthe mayaṭ pratyayo bhavati /~ṭakāro 17 5, 4, 21 | prakr̥tavacane 'bhidheye mayaṭ pratyayo bhavati /~annaṃ 18 5, 4, 22 | pratyayā bhavanti /~cakārāt mayaṭ ca /~modakāḥ prakr̥tāḥ prācuryeṇa 19 8, 4, 38 | śuṣkagomayeṇa /~goś ca purīṣe iti mayaṭ /~svādau pūrvaṃ padam iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL