Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mayaka 2 mayaki 1 mayasabdad 1 mayat 19 mayatah 1 mayatamicchanti 1 mayater 2 | Frequency [« »] 19 lunihi 19 manusyah 19 mata 19 mayat 19 nada 19 napumsaka 19 nisthatakarasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mayat |
Ps, chap., par.
1 4, 3, 82 | mayaṭ ca || PS_4,3.82 ||~ _____ 2 4, 3, 82 | hetubhyo manuṣyebhyaḥ ca mayaṭ pratyayo bhavati tataḥ āgataḥ 3 4, 3, 143| 143:~ prakr̥timātrād vā mayaṭ pratyayo bhavati bhakṣyācchādanavarjitayoḥ 4 4, 3, 144| vikārāvayavayoḥ bhāṣāyāṃ viṣaye nityaṃ mayaṭ pratyayo bhavati /~vr̥ddhebhyas 5 4, 3, 145| śabdāt purīṣe 'bhidheye mayaṭ pratyayo bhavati /~gomayam /~ 6 4, 3, 146| 146:~ piṣṭa-śabdān nityaṃ mayaṭ pratyayo bhavati tasya vikāraḥ 7 4, 3, 148| JKv_4,3.148:~ vrīhi-śabdān mayaṭ pratyayo bhavati puroḍaśe 8 4, 3, 149| śabdābhyām asañjñāviṣaye mayaṭ pratyayo bhavati vikārāvayavayor 9 4, 3, 150| prātipadikāt chandasi viṣaye mayaṭ pratyayo bhavati vikārāvayavayor 10 4, 3, 151| vardhra-bilva-śabdābhyāṃ ca mayaṭ pratyayao na bhavati /~dvyacaś 11 4, 4, 138| nyatrasyāṃ rūpyaḥ (*4,3.81) mayaṭ ca (*4,3.82), mayaḍ-vā+etayor 12 4, 4, 138| 143), tatprakr̥tavacane mayaṭ (*5,4.21) iti /~tatra yathāyogaṃ 13 5, 2, 47 | saṅkhyāyā guṇasya nimāne mayaṭ || PS_5,2.47 ||~ _____START 14 5, 2, 47 | prātipadikāt asya iti ṣaṣṭhyarthe mayaṭ pratyayo bhavati yat tat 15 5, 4, 21 | tat prakr̥tavacane mayaṭ || PS_5,4.21 ||~ _____START 16 5, 4, 21 | rthe vartamānāt svārthe mayaṭ pratyayo bhavati /~ṭakāro 17 5, 4, 21 | prakr̥tavacane 'bhidheye mayaṭ pratyayo bhavati /~annaṃ 18 5, 4, 22 | pratyayā bhavanti /~cakārāt mayaṭ ca /~modakāḥ prakr̥tāḥ prācuryeṇa 19 8, 4, 38 | śuṣkagomayeṇa /~goś ca purīṣe iti mayaṭ /~svādau pūrvaṃ padam iti