Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] masyah 1 masyam 2 mat 9 mata 19 matac 2 matadibhyah 1 matah 5 | Frequency [« »] 19 lopas 19 lunihi 19 manusyah 19 mata 19 mayat 19 nada 19 napumsaka | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mata |
Ps, chap., par.
1 1, 1, 22 | kalpa-celaḍ-bruva-gotra-mata-hateṣu ṅyo 'nekāco hrasvaḥ (* 2 1, 1, 45 | 6,3.25) - hotā-potārau /~mātā-pitarau /~tātaṅi ṅit-karaṇasya 3 1, 2, 70 | śabdaḥ śiṣyate 'nyatarasyām /~mātā ca pitā ca pitarau, matā- 4 1, 2, 70 | mātā ca pitā ca pitarau, matā-pitarau iti vā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 2, 1, 59 | śreṇy-ādiḥ /~kr̥ta /~mita /~mata /~bhūta /~ukta /~samājñāta /~ 6 2, 3, 17 | andhāyāstaṃ sutaṃ manye yasya mātā na paśyati //~aprāniṣu iti 7 3, 3, 153| iti kim ? kaccij jīvati te mātā kaccij jīvati te pitā /~ 8 4, 1, 10 | duhitā /~nanāndā /~yātā /~mātā /~tisraḥ /~catasraḥ /~ṣaṭsañjñānāmante 9 5, 4, 158| pratyayo na bhavti /~hatā mātā asya hatamātā /~hatapitā /~ 10 6, 1, 14 | bahuvrīhāv eva /~kārīṣagandhyā mātā asya ity evaṃ bahuvrīhau 11 6, 3, 34 | samānādhikaraṇe iti kim ? kalyāṇā mātā kalyaṇīmātā /~striyām iti 12 6, 3, 43 | rūpa kopa celaṭ brūva gotra mata hata ity eteṣū parato bhāṣitapuṃskat 13 6, 3, 43 | gotra - brāhmaṇigotrā /~mata - brāhmaṇimatā /~hata - 14 7, 1, 94 | bhavati /~kartā /~hartā /~mātā /~pitā /~bhrātā /~uśanā /~ 15 7, 4, 45 | pratyayasya nipātyate /~garbhaṃ mātā sudhitam /~suhitam iti prāpte /~ 16 7, 4, 78 | vivakti /~saceḥ - vatsaṃ na mātā siṣakti /~jagharti somam /~ 17 7, 4, 78 | brūyāt /~jajanadindram /~mātā yadvīraṃ dadhanaddhaniṣṭhā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 8, 1, 15 | dvandvaṃ mithunīyanti /~mātā putreṇa mithunaṃ gacchati, 19 8, 1, 19 | yathā syāt, iha devadatta mātā te kathayati, nadyāstiṣṭhati