Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
manusya 15
manusyabhidhane 1
manusyacchandasam 1
manusyah 19
manusyahitam 1
manusyajate 1
manusyajateh 1
Frequency    [«  »]
19 labhyate
19 lopas
19 lunihi
19 manusyah
19 mata
19 mayat
19 nada
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

manusyah

   Ps, chap., par.
1 1, 3, 48 | etat /~vyaktavācaḥ iti hi manuṣyāḥ prasiddhāḥ /~teṣāṃ samuccāraṇe 2 3, 2, 54 | hantuṃ śaktaḥ hastighnaḥ manuṣyaḥ /~kaṃ pāṭayati praviśata 3 3, 3, 86 | saṅghaḥ paśūnām /~udgho manuṣyaḥ /~gaṇa-praśaṃsayoḥ iti kim ? 4 4, 1, 161| jātir gamyate /~mānuṣaḥ, manuṣyaḥ /~jāti-śabdāv etau /~apatya- 5 4, 2, 100| amanusye iti kim ? rāṅkavako manusyaḥ /~nanu ca raṅku-śabdaḥ kacchādiṣu 6 4, 2, 127| sāmudrikā nauḥ /~sāmudrako manusyaḥ /~anyatra na bhavati, sāmudraṃ 7 4, 2, 129| ṇasya apavādaḥ /~āraṇyako manusyaḥ /~pathyādhyāyanyāyavihāramanusyahastiṣu 8 4, 2, 129| āraṇyako vihāraḥ /~āraṇyako manuṣyaḥ /~āraṇyako hastī /~ gomayesu /~ 9 4, 2, 130| pratyayo bhavati, kauravako manusyaḥ, kauravakamasya hasitam 10 4, 2, 134| aṇo 'pavādaḥ /~kāchako manusyaḥ /~kācchakam asya hasitaṃ, 11 4, 2, 134| kācchikā cūḍā /~saindhavako manusyaḥ /~saindhavanasya hasitaṃ, 12 4, 2, 135| pratyayo bhavati /~sālvako manusyaḥ /~salvakam asya hasitam, 13 4, 2, 144| amanuṣye iti kim ? parvatīyo manuṣyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 5, 3, 82 | vyāghrājino nām akaścin manusyaḥ, so 'nukampitaḥ vyāghrakaḥ /~ 15 5, 3, 98 | bhidheye lub bhavati /~cañceva manuṣyaḥ cañcā /~dāsī /~kharakuṭī /~ 16 6, 1, 12 | rathaḥ , pataṃ yānam, vado manuṣyaḥ ity evam ādi siddhaṃ bhavati /~ 17 6, 3, 122| amanuṣye iti kim ? niṣādo manuṣyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 7, 3, 16 | kariṣyati iti dvivārṣiko manuṣyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 19 8, 2, 58 | pratyaye - vitto 'yaṃ manuṣyaḥ /~pratītaḥ ity arthaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL