Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
luñcy 1
luni 24
lunih 2
lunihi 19
lunihi3 1
lunimah 1
lunita 2
Frequency    [«  »]
19 khalu
19 labhyate
19 lopas
19 lunihi
19 manusyah
19 mata
19 mayat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

lunihi

   Ps, chap., par.
1 3, 4, 2 | ca dvayor api bhavati /~lunīhi lunīhi ity eva ayaṃ lunāti, 2 3, 4, 2 | dvayor api bhavati /~lunīhi lunīhi ity eva ayaṃ lunāti, imau 3 3, 4, 2 | imau lunītaḥ, ime lunanti /~lunīhi lunīhi ity eva tvaṃ lunāsi, 4 3, 4, 2 | lunītaḥ, ime lunanti /~lunīhi lunīhi ity eva tvaṃ lunāsi, yuvāṃ 5 3, 4, 2 | ity eva yūyaṃ lunītha /~lunīhi lunīhi ity eva ahaṃ lunāmi, 6 3, 4, 2 | eva yūyaṃ lunītha /~lunīhi lunīhi ity eva ahaṃ lunāmi, āvāṃ 7 3, 4, 2 | vayaṃ lunīmaḥ /~bhūte - lunīhi lunīhi ity eva ayam alāvīt, 8 3, 4, 2 | lunīmaḥ /~bhūte - lunīhi lunīhi ity eva ayam alāvīt, alāviṣṭām, 9 3, 4, 2 | udāhāryam /~bhaviṣyati - lunīhi lunihi ity eva ayaṃ laviṣyati, 10 3, 4, 2 | udāhāryam /~bhaviṣyati - lunīhi lunihi ity eva ayaṃ laviṣyati, 11 3, 4, 4 | tathā ca+eva+udāhr̥tam lunīhi lunīhi ity eva ayaṃ lunīti 12 3, 4, 4 | ca+eva+udāhr̥tam lunīhi lunīhi ity eva ayaṃ lunīti iti /~ 13 3, 4, 87 | prāptaṃ pratiṣidhyate /~lunīhi /~punīhi /~rādhnuhi /~takṣṇuhi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 6, 4, 105| ruhi /~taparakaraṇaṃ kim ? lunīhi /~punīhi /~ītvasya asiddhatvād 15 6, 4, 106| kuru /~utaḥ iti kim ? lunīhi /~punīhi /~pratyayāt iti 16 8, 1, 4 | bhojaṃ bhojaṃ vrajati /~lunīhi lunīhi ity evāyaṃ lunāti 17 8, 1, 4 | bhojaṃ vrajati /~lunīhi lunīhi ity evāyaṃ lunāti ktvāṇamulorloṭaś 18 8, 1, 12 | iti vaktavyam /~sa bhavān lunīhi lunīhi ity eva ayaṃ lunāti /~ [# 19 8, 1, 12 | vaktavyam /~sa bhavān lunīhi lunīhi ity eva ayaṃ lunāti /~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL