Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] lopanam 1 lopapavado 1 lopartham 2 lopas 19 lopasabdena 1 lopascakaddhiti 1 lopasya 15 | Frequency [« »] 19 katah 19 khalu 19 labhyate 19 lopas 19 lunihi 19 manusyah 19 mata | Jayaditya & Vamana Kasikavrtti IntraText - Concordances lopas |
Ps, chap., par.
1 Ref | na /~ācārād-apradhānatvāl-lopaś ca balavattaraḥ //~varṇeṣu 2 2, 2, 24 | ca bahuvrīhir uttarapada-lopaś ca+iti vaktavyam /~keśānāṃ 3 2, 2, 24 | dhatujasya+uttarapadasya lopaś ca vā bahuvrīhir vaktavyaḥ /~ 4 3, 1, 12 | bhr̥śādibhyo bhuvy-acver lopaś ca halaḥ || PS_3,1.12 ||~ _____ 5 3, 1, 26 | āgamayati /~ [#183]~ āṅ-lopaś ca kāla-atyantasaṃyoge maryādāyām /~ 6 3, 2, 48 | sarvatragaḥ /~pannagaḥ /~uraso lopaś ca /~urasā gacchati iti 7 3, 3, 85 | hanteḥ ap pratyayaḥ upadhā-lopaś ca nipātyate āśraye 'bhidheye /~ 8 4, 1, 134| bhavati, chanṇ-pratyayo ḍhaki lopaś ca /~mātr̥ṣvastrīyaḥ /~mātr̥ṣvaseyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 2, 138| iti ca /~mukhapārśvatasor lopaś ca /~mukhatīyam /~pārśvatīyam /~ 10 4, 3, 8 | vaktavyam /~ādimaḥ /~avo 'dhasor lopaś ca /~avamam /~adhamam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 3, 133| ātharvaṇikasya+ika-lopaś ca || PS_4,3.133 ||~ _____ 12 5, 1, 125| pratyayo bhavati, na-śabdasya lopaś ca bhavati /~stonasya bhāvaḥ 13 5, 2, 109| iṣṭakāvaḥ /~vimbāvaḥ /~arṇaso lopaś ca /~arṇavaḥ /~chandasīvanipau 14 5, 4, 1 | saṅkhyāder vīpsāyāṃ vun lopaś ca || PS_5,4.1 ||~ _____ 15 5, 4, 51 | cakṣuś-ceto-raho-rajasāṃ lopaś ca || PS_5,4.51 ||~ _____ 16 6, 4, 45 | sanaḥ ktici lopaś ca asya anyatarasyām || 17 6, 4, 45 | parata ākāra ādeśo bhavati, lopaś ca asya anyatarasyām /~sātiḥ, 18 6, 4, 107| lopaś ca asya anyatarasyāṃ ṃvoḥ || 19 7, 1, 41 | lopas ta ātmanepadeṣu || PS_7,