Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] labhya 4 labhyah 2 labhyam 2 labhyate 19 labutilomabhangabhyo 1 lac 5 lad 1 | Frequency [« »] 19 kartuh 19 katah 19 khalu 19 labhyate 19 lopas 19 lunihi 19 manusyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances labhyate |
Ps, chap., par.
1 1, 3, 90 | mukte katham ātmanepadaṃ labhyate, yāvatā anudāttaṅita ātmanepadam (* 2 2, 3, 4 | antareṇa puruṣakāraṃ na kiṃcil labhyate /~yukta-grahaṇaṃ kim ? antarā 3 2, 4, 49 | sthānivadbhāvena gāṅ iti rūpaṃ labhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 2, 29 | alpāctarasya apūrvanipātanāl labhyate /~dheṭaḥ ṭitvāt striyāṃ 5 3, 2, 58 | ca+upapade kartr̥pacayo labhyate ghr̥taṃ spr̥śati ghr̥taspr̥k /~ 6 3, 2, 87 | grahaṇasya purastāadapakarṣaṇāl labhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 3, 43 | tad etad vaicitryaṃ kathaṃ labhyate ? kr̥tya-lyuṭo bahulam (* 8 4, 1, 1 | pāriśeṣyād iyam eva prakr̥tir labhyate, tathā api vr̥ddhāvr̥ddhāvarṇasvaradvyaj- 9 4, 1, 34 | nakāra-ādeśo bhavati, ṅīp tu labhyate eva /~vr̥ddhaptnī, vr̥ddhapatiḥ /~ 10 4, 1, 35 | patyurnakārādeśo bhavati, ṅīp tu labhyate eva /~pūrveṇa vikalpe prāpte 11 4, 1, 148| tad etad bahula-grahaṇāl labhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 2, 119| kevalasya anuvr̥ttiḥ na labhyate iti ṭhañ-grahaṇaṃ kr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 4, 4, 60 | abhidhāna-śakti-svabhāvāl labhyate /~asti-nāsti-śabdau nipātau, 14 4, 4, 91 | tr̥tīyā samarthavibhaktir labhyate /~nāvā tāryam navyam udakam /~ 15 5, 1, 12 | vivakṣitaḥ prakr̥tivikārabhāvo labhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 16 5, 2, 45 | uktaṃ, tata idaṃ sarvaṃ labhyate /~katham ekādaśam śatasahasram 17 5, 2, 81 | ayaṃ prakāraniyamaḥ sarvo labhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 18 5, 3, 22 | iti sarvam etan nipātanāl labhyate /~samānasya sabhāvo nipātyate 19 6, 1, 166| 179) iti vidhānāt jas eva labhyate iti jasgrahaṇam upasamastārtham