Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] khalina 1 khalini 1 khalo 2 khalu 19 khalv 93 khalvapi 3 khalvasi 2 | Frequency [« »] 19 jñapayati 19 kartuh 19 katah 19 khalu 19 labhyate 19 lopas 19 lunihi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances khalu |
Ps, chap., par.
1 1, 4, 57 | utāho /~ho /~tum /~tathāhi /~khalu /~ām /~āho /~atho /~nanu /~ 2 2, 2, 14 | bhojanaṃ devadattena /~sādhu khalu payasaḥ pānaṃ devadattena /~ 3 2, 2, 22 | prabhr̥tīnīty eva, alaṃ kr̥tvā /~khalu kr̥tvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 2, 3, 66 | bhojanaṃ devadattena /~sādhu khalu payasaḥ pānaṃ yajñadattena /~ 5 3, 3, 161| bhavānupanayet /~sampraśne - kiṃ nu khalu bho vyākaranam adhīyīya /~ 6 3, 3, 162| upanayatām /~sampraśne - kiṃ nu khalu bho vyākranam adhyayai /~ 7 3, 3, 164| upari muhūrtasya bhavatā khalu kaṭaḥ kartavyaḥ, karaṇīyaḥ, 8 3, 3, 164| karaṇīyaḥ, kāryaḥ /~bhavān khalu kaṭaṃ kuryāt, bhavān khalu 9 3, 3, 164| khalu kaṭaṃ kuryāt, bhavān khalu karotu /~bhavān iha preṣitaḥ /~ 10 3, 3, 169| cakārāl liṅ ca /~bhavatā khalu kanyā voḍhavyā, vāhyā, vahanīyā /~ 11 3, 3, 169| vāhyā, vahanīyā /~bhavān khalu kanyāyā voḍhā /~bhavān khalu 12 3, 3, 169| khalu kanyāyā voḍhā /~bhavān khalu kanyāṃ vahet /~bhavān etad 13 3, 3, 171| dhātor bhavanti /~bhavatā khalu avaśyaṃ kaṭaḥ kartavyaḥ, 14 3, 3, 172| cakārāt kr̥tyāś ca /~bhavatā khalu bhāro voḍhavyaḥ, vahanīyaḥ, 15 3, 3, 172| vahanīyaḥ, vāhyaḥ /~bhavān khalu bhāraṃ vahet /~bhavān iha 16 3, 4, 18 | sarvaṃ nivr̥ttam /~alam khalu ity etayoḥ pratiṣedha-vācinor 17 3, 4, 18 | ācāryāṇāṃ matena /~alaṃ kr̥tvā /~khalu kr̥tvā /~alaṃ bāle ruditvā /~ 18 6, 2, 195| avakṣepaṇaṃ nindā /~iha khalu idānīṃ susthaṇḍile susphigābhyāṃ 19 8, 2, 107| apragr̥hyasya iti kim ? śobhane khalu staḥ khaṭve3 /~āmantrite