Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
katacprakarane 1
katad 1
katadeh 2
katah 19
katahah 1
kataka 1
katakaranasya 2
Frequency    [«  »]
19 jati
19 jñapayati
19 kartuh
19 katah
19 khalu
19 labhyate
19 lopas
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

katah

   Ps, chap., par.
1 1, 3, 13 | bhavatā /~karmaṇi - kriyate kaṭaḥ, hriyate bhāraḥ /~karmakartari, 2 2, 3, 1 | iti kim ? tiṅ - kriyate kaṭaḥ /~kr̥t - kr̥taḥ kaṭaḥ /~ 3 2, 3, 1 | kriyate kaṭaḥ /~kr̥t - kr̥taḥ kaṭaḥ /~taddhitaḥ - śatyaḥ /~śatikaḥ /~ 4 2, 3, 71 | bhavati, na karmaṇi /~bhavatā kaṭaḥ kartavyaḥ, bhavataḥ kaṭaḥ 5 2, 3, 71 | kaṭaḥ kartavyaḥ, bhavataḥ kaṭaḥ kartavyaḥ /~kartari iti 6 3, 1, 62 | prāpta-vibhāṣeyam /~akāri kaṭaḥ svayam eva, akr̥ta kaṭaḥ 7 3, 1, 62 | kaṭaḥ svayam eva, akr̥ta kaṭaḥ svayam eva /~alāvi kedāraḥ 8 3, 1, 67 | bhavatā /~karmaṇi -- kriyate kaṭaḥ /~gamyate grāmaḥ /~kakāro 9 3, 1, 67 | śapo valīyastvam /~kriyate kaṭaḥ svayam eva /~pacyate odanaḥ 10 3, 1, 87 | kāṣṭhaṃ svayam eva /~kāriṣyate kaṭaḥ svayam eva /~vatkaraṇaṃ 11 3, 1, 89 | kaṭaṃ devadattaḥ /~kārayate kaṭaḥ svayam eva /~acīkarat kaṭaṃ 12 3, 1, 89 | kaṭaṃ devadattaḥ /~acīkarata kaṭaḥ svayam eva /~utpucchayate 13 3, 3, 19 | sajñāyām iti kim ? kartavyaḥ kaṭaḥ /~sañjñā-vyabhicāra-arthaś 14 3, 3, 126| sambhavāt /~īṣatkaro bhavatā kaṭaḥ /~duṣkaraḥ /~sukaraḥ /~īṣadbhojaḥ /~ 15 3, 3, 126| kim ? kr̥cchreṇa kāryaḥ kaṭaḥ /~kr̥cchrākr̥cchra-artheṣu 16 3, 3, 163| cakārāl loṭ ca /~bhavatā kaṭaḥ karaṇīyaḥ, kartavyaḥ, kr̥tyaḥ, 17 3, 3, 164| muhūrtasya bhavatā khalu kaṭaḥ kartavyaḥ, karaṇīyaḥ, kāryaḥ /~ 18 3, 3, 171| bhavatā khalu avaśyaṃ kaṭaḥ kartavyaḥ, avaśyaṃ karaṇīyaḥ, 19 3, 4, 1 | agniṣṭomayājyasaya putro janitā / kr̥taḥ kaṭaḥ śvo bhavitā / bhāvi kr̥tyam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL