Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kartsnyena 1 kartsyati 1 karttah 1 kartuh 19 kartum 9 kartur 8 karturrkayoh 2 | Frequency [« »] 19 janapada 19 jati 19 jñapayati 19 kartuh 19 katah 19 khalu 19 labhyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kartuh |
Ps, chap., par.
1 1, 3, 72 | yady api dakṣiṇā bhr̥tiś ca kartuḥ phalmihāsti tathā api na 2 1, 4, 30 | jani-kartuḥ prakr̥tiḥ || PS_1,4.30 ||~ _____ 3 1, 4, 31 | START JKv_1,4.31:~ kartuḥ iti vartate /~bhavanaṃ bhūḥ /~ 4 1, 4, 31 | asmāt iti prabhāḥ /~bhū-kartuḥ prabhavo yaḥ, tat kārakam 5 1, 4, 49 | START JKv_1,4.49:~ kartuḥ kriyayā yad āptum iṣṭatamaṃ 6 1, 4, 49 | karoti /~grāmaṃ gacchati /~kartuḥ iti kim ? māṣeṣvaśvaṃ badhnāti /~ 7 1, 4, 49 | karmaṇa īpsitā māṣāḥ, na kartuḥ /~tam abgrahaṇaṃ kim ? payasā 8 3, 1, 11 | kartuḥ kyaṅ salopaś ca || PS_3, 9 3, 1, 11 | ity anuvartate /~upamānāt kartuḥ subantād ācāre 'rthe vā 10 3, 1, 11 | payasyate /~salopa-vidhau ca kartuḥ iti sthāna-ṣaṣṭhī sampadyate, 11 3, 1, 18 | pratyayo bhavati, vedayituścet kartuḥ sambandhīni sukhādīni bhavanti /~ 12 3, 1, 26 | 1.26:~ hetuḥ svatantraya kartuḥ prayojakaḥ, tadīyo vyāpāraḥ 13 3, 2, 93 | vartamāṇe punaḥ karma-grahaṇaṃ kartuḥ kutsānimitte karmaṇi yathā 14 3, 3, 116| karmaṇi ca yena saṃsparśāt kartuḥ śarīra-sukham || PS_3,3. 15 3, 3, 116| karmaṇā saṃspr̥śyamānasya kartuḥ śarīra-sukham utpadyate, 16 3, 3, 116| agnikuṇḍasya upāsanaṃ sukham /~kartuḥ iti kim ? guroḥ snāpanaṃ 17 5, 4, 50 | abhūtatadbhāvaḥ sattvādhikaraṇasya, na kartuḥ iti ? //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 18 6, 2, 150| karmaṇi ca yena saṃsparśāt kartuḥ śarīrasukham (*3,3.116) 19 8, 1, 69 | kriyākutsana iti vaktavyam /~kartuḥ kutsane mā bhūt, pacati