Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jñapanartham 6 jñapane 1 jñapanena 1 jñapayati 19 jñapayaty 1 jñapayitum 4 jñapeh 2 | Frequency [« »] 19 iyan 19 janapada 19 jati 19 jñapayati 19 kartuh 19 katah 19 khalu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jñapayati |
Ps, chap., par.
1 2, 1, 63 | grahaṇena ? evaṃ tarhy etaj jñāpayati katama-śabdo 'nyatra api 2 2, 2, 19 | samāsa-prasaṅgaḥ ? evaṃ tarhi jñāpayati etayor yogayoḥ sup supeti 3 3, 3, 163| bhavisyanti ? evaṃ tarhi jñāpayati, stry-adhikārāt pareṇa vāsarūpa- 4 4, 2, 45 | atra asti ? evaṃ tarhi etaj jñāpayati vuñi pūrvavipratiṣedhaḥ, 5 4, 2, 83 | bhaviṣyati ? evaṃ tarhy etaj jñāpayati, śarkarā-śabdād autsargiko 6 4, 3, 98 | śabdasya pūrva-nipātam akurvan jñāpayati abhyarhitaṃ pūrvam nipatati 7 4, 4, 36 | paripantha-śabdo 'sti iti jñāpayati /~sa viṣayāntare 'pi prayoktavyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 5, 4, 14 | bhaviṣyati ? evaṃ tarhy etaj jñāpayati - svārthikāḥ pratyayā prakr̥tito 9 5, 4, 91 | prathamaṃ prayogaṃ kurvann etad jñāpayati yasya akāreṇa savarṇadīrghatvaṃ 10 6, 1, 172| dīrghagrahaṇam aṣṭana āttvavikalpaṃ jñāpayati, kr̥tātvasya ca ṣaṭsañjñāṃ 11 6, 1, 172| kr̥tātvasya ca ṣaṭsañjñāṃ jñāpayati /~anyathā hy ātvapakṣe sāvakāśo ' 12 6, 1, 204| ādyudāttatvam ? etad eva jñāpayati kvacid iha svaravidhau pratyayalakṣaṇaṃ 13 6, 2, 81 | tarhi jñāpanārtham /~etaj jñāpayati śityantasya+uttarapade dvigusvaro 14 6, 4, 92 | rajayati /~śamayati /~jñapayati /~kecid atra vā ity anuvartayanti /~ 15 6, 4, 132| dr̥śyate ? jhāpanārtham /~etaj jñāpayati, bhavatyeṣā paribhāṣā asiddhaṃ 16 6, 4, 172| jñāpakārtham tu /~etaj jñāpayati tācchīlike ṇe 'ṇkr̥tāni 17 7, 2, 16 | bhaviṣyati ? jñāpanārtham etat /~jñāpayati - yad upādher vibhāṣā tad 18 7, 4, 65 | jñāpanārthaṃ tarhi nipātanam etat /~jñāpayati, anyatra yaṅlugantasya guṇapratiṣedho 19 7, 4, 93 | acikṣaṇat iti ? ācāryapravr̥ttir jñāpayati bhavaty evaṃ jātīyakānām