Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jateh 6 jater 2 jates 3 jati 19 jatiapariprasne 1 jatigrahanam 2 jatih 23 | Frequency [« »] 19 grrhnati 19 iyan 19 janapada 19 jati 19 jñapayati 19 kartuh 19 katah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jati |
Ps, chap., par.
1 1, 2, 58 | brāhmaṇāḥ pratyuttheyāḥ /~jāti-grahaṇaṃ kim ? devadattaḥ /~ 2 1, 2, 58 | pratikr̥tiḥ kāśyapaḥ /~bhavatyayaṃ jāti-śabdo na tvanena jātir ākhyāyate /~ 3 2, 1, 66 | āviṣṭaliṅgatvād anyaliṅge 'pi jāti-śabde svaliṅgopādānā eva 4 2, 2, 10 | ṣaṣṭhī sā na samasyate /~jāti-guṇa-kriyābhiḥ samudāyād 5 2, 3, 41 | ṣaṣṭhī-saptamyau vartate /~jāti-guṇa-kriyābhiḥ samudāyād 6 2, 4, 6 | START JKv_2,4.6:~ jāti-vācināṃ śabdānāṃ dvandva 7 2, 4, 6 | gamanākuñcana-prasāraṇāni /~jāti paratve ca jāti-śabdānām 8 2, 4, 6 | prasāraṇāni /~jāti paratve ca jāti-śabdānām ayam ekavadbhāvo 9 4, 1, 4 | ajādi-grahaṇaṃ tu kvacij jāti-lakṣaṇe ṅīṣi prāpte, kvacit 10 4, 1, 52 | sukhajātā /~duḥkhajātā /~jāti-kāla-sukha-ādibhyo 'nācchādanāt 11 4, 1, 65 | jāteḥ iti vartamāne punar jāti-grahaṇaṃ yopadhād api yathā 12 4, 1, 73 | jātigrahaṇam atra anuvartate /~tena jāti-lakṣaṇo ṅīṣ anena bādhyate, 13 4, 1, 137| śvaśuryaḥ /~rājño 'patye jāti-grahaṇam /~rājanyo bhavati 14 4, 1, 138| bhavati /~kṣatriyaḥ /~ayam api jāti-śabda eva /~kṣātriranyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 4, 1, 151| śabdo 'tra paṭhyate, sa jāti-vacanaḥ /~traivarṇikebhyaḥ 16 4, 1, 161| gamyate /~mānuṣaḥ, manuṣyaḥ /~jāti-śabdāv etau /~apatya-artho ' 17 5, 1, 136| talo bādhanārtham /~yas tu jāti-śabdo brāhmaṇaparyāyo brahman- 18 5, 4, 94 | ano 'śma-ayas-sarasāṃ jāti-sañjñāyoḥ || PS_5,4.94 ||~ _____ 19 6, 2, 170| jāti-kāla-sukha-ādibhyo 'nācchādanāt