Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] janane 3 janapa 1 janapad 1 janapada 19 janapadabdat 1 janapadagrahanena 1 janapadah 9 | Frequency [« »] 19 grahanat 19 grrhnati 19 iyan 19 janapada 19 jati 19 jñapayati 19 kartuh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances janapada |
Ps, chap., par.
1 4, 1, 41 | jānapada-kuṇḍa-goṇa-sthala-bhāja- 2 4, 1, 42 | START JKv_4,1.42:~ jānapada-ādibhya ekādaśabhyaḥ prātipadikebhya 3 4, 1, 86 | jagatī /~tirṣṭup /~anuṣṭup /~janapada /~bharata /~uśīnara /~grīṣma /~ 4 4, 1, 168| janapada-śabdāt kṣatriyād añ || PS_ 5 4, 2, 124| janapada-tadavadhyoś ca || PS_4,2. 6 4, 2, 124| deśe iti ca /~tadviśeṣanaṃ janapada-tadavadhī /~vr̥ddhāj janapada- 7 4, 2, 124| janapada-tadavadhī /~vr̥ddhāj janapada-vācinaḥ tadavadhi-vācinaś 8 4, 2, 124| gartottarapadāc chaṃ bādhitvā vuñ eva janapada-avadher bhavati /~traigartakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 2, 125| START JKv_4,2.125:~ janapada-tadavadhyoḥ ity eva /~avr̥ddhād 10 4, 2, 125| kāliṅgakaḥ /~avr̥ddhāj janapada-avadheḥ - ajamīḍhāḥ /~ajakrandrāḥ /~ 11 4, 2, 125| grahaṇamanayatra bhāvārtham /~janapada-ekaśeṣa-bahutve mā bhūt /~ 12 4, 2, 127| tathā videha-anartaśabdayoḥ janapada-lakṣaṇe vuñi siddhe 'deśārthaḥ 13 4, 2, 130| yaugandharakaḥ , yaugandharaḥ /~janapada-śabdāv etau, tābhyām avr̥ddhād 14 4, 3, 7 | grāma-janapada+ekadeśād añ-ṭhañau || PS_ 15 4, 3, 7 | eva /~grāma-ekadeśa-vācino janapada-ekadeśavācinaś ca prātipadikād 16 6, 2, 103| dik-śabdā grāma-janapada-ākhyāna-cānarāṭeṣu || PS_ 17 6, 2, 103| aparakr̥ṣṇamr̥ttikā /~janapada - pūrvapañcālāḥ /~aparapañcālāḥ /~ 18 6, 3, 85 | jyotir-janapada-rātri-nābhi-nāma-gotra-rūpa- 19 6, 3, 85 | START JKv_6,3.85:~ jyotis janapada rātri nābhi nāman gotra