Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] iyajitha 1 iyam 48 iyamasyah 1 iyan 19 iyana 1 iyanadesapavado 1 iyanuvanbhavinam 1 | Frequency [« »] 19 grahah 19 grahanat 19 grrhnati 19 iyan 19 janapada 19 jati 19 jñapayati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances iyan |
Ps, chap., par.
1 1, 1, 45| aci śnu-dhātu-bhruvāṃ yvor iyaṅ-uvaṅau (*6,4.77) iti-- śriyaḥ /~ 2 1, 2, 24| r̥titva, artitvā /~r̥ter īyaṅ (*3,1.29) ārdhadhātuke vikalpitaḥ (* 3 1, 4, 4 | na-iyaṅ-uvaṅ-sthānāv astrī || PS_ 4 1, 4, 4 | pratiṣidhyate /~sthitiḥ sthānam /~iyaṅ-uvaṅoḥ iti iyaṅ-uvaṅ-sthānau, 5 1, 4, 4 | sthānam /~iyaṅ-uvaṅoḥ iti iyaṅ-uvaṅ-sthānau, tau yū nadīsañjñau 6 1, 4, 5 | prāpte āmi vikalpaḥ kriyte /~iyaṅ-uvaṅ-sthānau yū āmi parato 7 1, 4, 6 | hrasvasya na prāpnoti, iyaṅ-uvaṅ-sthānayoś ca pratiṣiddhā /~ 8 1, 4, 6 | yaḥ stryākhyaḥ, stryākhyau iyaṅ-uvaṅ-sthānau ca yū vā nadī 9 3, 1, 29| r̥ter īyaṅ || PS_3,1.29 ||~ _____START 10 3, 1, 29| dhr̥ṇāyāṃ vartate, tataḥ īyaṅ pratyayo bhavati /~ṅakāra 11 3, 1, 29| r̥tīyate, r̥tīyete, r̥tiyante /~īyaṅ-vacanaṃ jñāpana-arthaṃ, 12 5, 2, 40| ghakārādeśo bhavati /~kiyān /~iyān /~etad eva cādeśavidhānaṃ 13 6, 3, 90| dr̥gdr̥śavatuṣu /~īdr̥k /~īdr̥śaḥ /~iyān /~kīdr̥k /~kīdr̥śaḥ /~kiyān /~ 14 6, 4, 77| śnu-dhātu-bhruvāṃ y-vor iyaṅ-uvaṅau || PS_6,4.77 ||~ _____ 15 6, 4, 77| uvarṇāntasya bhru ity etasya iyaṅ uvaṅ ity etāv ādeśau bhavato ' 16 6, 4, 78| ivarṇovarṇāntasya avasarṇe 'ci parataḥ iyaṅ uvaṅ ity etāv ādeśau bhavataḥ /~ 17 6, 4, 79| ajādau pratyaye parataḥ iyaṅ ādeśo bhavati /~strī, striyau, 18 6, 4, 80| śasi parataḥ striyāṃ vā iyaṅ ādeśo bhavati /~strīṃ paśya, 19 7, 1, 2 | ādeśā na bhavanti /~r̥ter īyaṅ (*3,1.29) iti vāvacanaṃ