Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
grahanartham 1
grahanas 1
grahanasya 5
grahanat 19
grahanav 1
grahanavata 4
grahanaya 1
Frequency    [«  »]
19 dyotye
19 gavam
19 grahah
19 grahanat
19 grrhnati
19 iyan
19 janapada
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

grahanat

   Ps, chap., par.
1 1, 4, 49 | ādiṣu na syāt /~punaḥ karma-grahaṇāt sarvatra siddha bhavati /~ 2 2, 1, 45 | rātrau vr̥ttam /~bahula-grahaṇāt /~rātrivr̥ttam, sandhyagarjitam 3 2, 2, 3 | yaṃ yogaḥ /~anyatarasyāṃ grahaṇāt so 'pi ṣaṣṭhīsamāso bhavati /~ 4 2, 3, 65 | iti nivr̥ttam, punaḥ karma-grahaṇāt /~itarathā hi kartari ca 5 3, 1, 92 | upasarajaḥ, mandurajaḥ iti /~stha-grahaṇāt tu sarvatra bhavati /~gurusañjñā- 6 3, 2, 81 | sauvīrapāyiṇo bāhlīkāḥ /~bahula-grahaṇat kulmāṣakhādaḥ ity atra na 7 3, 3, 34 | na mantrabrahmaṇam , nāma-grahaṇāt /~viṣṭārapaṅktiḥ chandaḥ /~ 8 3, 3, 110| cakārāt ṇvul api /~vibhāṣa-grahaṇāt paro 'pi yaḥ prāpnoti, so ' 9 3, 4, 19 | ktvā vidhīyate /~udīcāṃ-grahaṇāt tu yathāprāptam api bhavati /~ 10 4, 1, 48 | devadattā /~yajñadattā /~ākhyā-grahaṇāt kim ? parisr̥ṣṭā /~prajātā /~ 11 4, 1, 75 | prācāṃ ṣpha eva, sarvatra grahaṇāt /~āvaṭyāyanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 3, 99 | vr̥ttibhyo bhūt /~bahula-grahaṇāt kvacid apravr̥ttir eva /~ 13 4, 3, 104| kutaḥ ? kalāpikhāṇḍāyana-grahaṇāt /~tathā hi vaiśampāyanāntevāsī 14 5, 4, 40 | uttarasūtre 'nyatarasyāṃ grahaṇāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 1, 62 | śīrṣasya śiraḥśabdagrahaṇena grahaṇāt śīrṣannādeśaḥ prāpnoti /~ 16 6, 1, 68 | sahacaritasya siśabdasya grahaṇāt sico grahaṇaṃ na asti /~ 17 7, 2, 74 | tasya bhavati /~aśeḥ ūdito grahaṇāt aśnoter nityam iḍāgamo ' 18 7, 2, 78 | dhve iti kr̥taṭer etvasya grahaṇāt laṅi dhvami na bhavitavyamiṭā /~ 19 7, 4, 93 | parigr̥hyate /~mīmādīnām atra grahaṇāt sanvadbhāvena abhyāsalopo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL