Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] grahanartham 1 grahanas 1 grahanasya 5 grahanat 19 grahanav 1 grahanavata 4 grahanaya 1 | Frequency [« »] 19 dyotye 19 gavam 19 grahah 19 grahanat 19 grrhnati 19 iyan 19 janapada | Jayaditya & Vamana Kasikavrtti IntraText - Concordances grahanat |
Ps, chap., par.
1 1, 4, 49 | ādiṣu na syāt /~punaḥ karma-grahaṇāt sarvatra siddha bhavati /~ 2 2, 1, 45 | rātrau vr̥ttam /~bahula-grahaṇāt /~rātrivr̥ttam, sandhyagarjitam 3 2, 2, 3 | yaṃ yogaḥ /~anyatarasyāṃ grahaṇāt so 'pi ṣaṣṭhīsamāso bhavati /~ 4 2, 3, 65 | iti nivr̥ttam, punaḥ karma-grahaṇāt /~itarathā hi kartari ca 5 3, 1, 92 | upasarajaḥ, mandurajaḥ iti /~stha-grahaṇāt tu sarvatra bhavati /~gurusañjñā- 6 3, 2, 81 | sauvīrapāyiṇo bāhlīkāḥ /~bahula-grahaṇat kulmāṣakhādaḥ ity atra na 7 3, 3, 34 | na mantrabrahmaṇam , nāma-grahaṇāt /~viṣṭārapaṅktiḥ chandaḥ /~ 8 3, 3, 110| cakārāt ṇvul api /~vibhāṣa-grahaṇāt paro 'pi yaḥ prāpnoti, so ' 9 3, 4, 19 | ktvā vidhīyate /~udīcāṃ-grahaṇāt tu yathāprāptam api bhavati /~ 10 4, 1, 48 | devadattā /~yajñadattā /~ākhyā-grahaṇāt kim ? parisr̥ṣṭā /~prajātā /~ 11 4, 1, 75 | prācāṃ ṣpha eva, sarvatra grahaṇāt /~āvaṭyāyanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 4, 3, 99 | vr̥ttibhyo mā bhūt /~bahula-grahaṇāt kvacid apravr̥ttir eva /~ 13 4, 3, 104| kutaḥ ? kalāpikhāṇḍāyana-grahaṇāt /~tathā hi vaiśampāyanāntevāsī 14 5, 4, 40 | uttarasūtre 'nyatarasyāṃ grahaṇāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 1, 62 | śīrṣasya śiraḥśabdagrahaṇena grahaṇāt śīrṣannādeśaḥ prāpnoti /~ 16 6, 1, 68 | sahacaritasya siśabdasya grahaṇāt sico grahaṇaṃ na asti /~ 17 7, 2, 74 | tasya bhavati /~aśeḥ ūdito grahaṇāt aśnoter nityam iḍāgamo ' 18 7, 2, 78 | dhve iti kr̥taṭer etvasya grahaṇāt laṅi dhvami na bhavitavyamiṭā /~ 19 7, 4, 93 | parigr̥hyate /~mīmādīnām atra grahaṇāt sanvadbhāvena abhyāsalopo